SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ चैतन्यचन्द्रोदयस्य देवः। यद्यप्येवमेव तथाऽपि येन ममापि शोभाऽतिशयो भवति तदर्थ यतिष्यते। शची। वत्म जवा मह दुःखं ण होइ तधा करणिज्जं (१)। देवः । अम्ब श्रीकृष्णः परिपालकस्तव पिता माता च पुत्रोऽपि च ज्ञातिश्च द्रविणच्च नित्यसुखदो बन्धुश्च देवोऽपि च । सङ्गः शाश्वत एव यस्य तमनुस्मृत्यानिशं चेतसा सम्पन्नाऽसि तवाधुना सुखमयं जानीहि दिमण्डलम् ॥ शची। वत्स तुमंजेव सव्वं । तुह पसादादो मह दुःखं पत्थि। किन्तु जधा सन्ततं तुमं पेकवामितहज्जेव कादव्वं (२)। देवः । कृष्ण एव सततं त्वया द्रष्टव्यः। स एव तव सर्वदुःखध्वंसी भविष्यति। शची। तहस्तु। ता तुमज्जेव मम कहो। ता उत्येहि मझहो जादो। तुमंपि सिणाण-पूअणादिकं कुणह । अहम्यि पाअत्यं जामि । वहिणिए तुमम्पि घरं गचा। तवावि भअवदो पात्रसेवा-समओ जादो (३) । इति सर्च निष्कामन्ति । ततः प्रविशति चढतः। १ वत्म यथा मम दुःखं न भवति तथा कर्तव्यम् ।। २ वत्स त्वमेव सर्वम्। तव प्रसादतो मम दुःखं नास्ति । किन्तु यथा सन्ततं त्वां प्रेक्ष्यामि तथैव कर्त्तव्यम् । ३ तथास्तु । तत्त्वमेव मम कृष्णः । तस्मादुत्तिष्ठ मध्याह्नो जातः । त्वमपि स्नान पूजनादिकं कुरु। अहमपि पाका) यामि । भगिनि त्वमपि ग्रहं गच्छ। तवापि भगवतः पाक-सेवा-सम यो जातः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy