SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थाके प्राचीदेवयोरभिनयः । १ पि एदं पुत्य लम्भित्र पव्वइदो विस्मदित्ति तुह सङ्काए जालिदं (९)। देवः । क्षणमनुतप्य विहस्य च । अम्ब यद्यपि वतो तथापि पुत्रवात्मल्येनेदमज्ञानविलसितमनुशीलितम् । शची। ताद एसो अवराहो मम ण गहिदव्वा (२)। देवः । कोऽपराधो जनन्याः पुत्रेषु । किन्तु ममापराधो यदि भवति तदा क्षन्तव्य एवासौ माचरणैरिति प्रसादः क्रियताम्। शची। क्त्म ण कहिंपि दे अवराहो गहिदव्वो सो तुह णत्यिज्जेव (३)। देवः। अम्ब दिनानि कतिपयानि कुत्रापि मम गन्तव्यमस्ति त्वया मनसि खेदो न कार्य्यः । शची। कई गन्तव्वं (४)। देवः । अम्ब येन भवत्याः सर्वेषाच्च बन्धूनां सदा सुखायव भूयते तदनुसन्धानं कर्तुम्। शची। तं कवु तुमंजेव (५)। १ विश्वरूपेण में कथितम् । मया तावत्तावदेव तत् रक्षितं यावत्स प्रव्रजितो न भूतः। प्रजिते तत्र अयमपि एतत्पुस्तकं लब्धा प्रव्रजितो भविष्यति इति तव शङ्कया ज्वालितम् । २ तात रघोऽपराधो मम न हितव्यः । ३ वत्स न कदापि ते अपराधः। ग्रहित व्यः स तव नास्त्येव । ४ कथं गन्तव्यम्। ५ तत् खल त्वमेव । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy