________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाके प्राचीदेवयोरभिनयः ।
१ पि एदं पुत्य लम्भित्र पव्वइदो विस्मदित्ति तुह सङ्काए जालिदं (९)।
देवः । क्षणमनुतप्य विहस्य च । अम्ब यद्यपि वतो तथापि पुत्रवात्मल्येनेदमज्ञानविलसितमनुशीलितम् । शची। ताद एसो अवराहो मम ण गहिदव्वा (२)।
देवः । कोऽपराधो जनन्याः पुत्रेषु । किन्तु ममापराधो यदि भवति तदा क्षन्तव्य एवासौ माचरणैरिति प्रसादः क्रियताम्।
शची। क्त्म ण कहिंपि दे अवराहो गहिदव्वो सो तुह णत्यिज्जेव (३)।
देवः। अम्ब दिनानि कतिपयानि कुत्रापि मम गन्तव्यमस्ति त्वया मनसि खेदो न कार्य्यः ।
शची। कई गन्तव्वं (४)।
देवः । अम्ब येन भवत्याः सर्वेषाच्च बन्धूनां सदा सुखायव भूयते तदनुसन्धानं कर्तुम्। शची। तं कवु तुमंजेव (५)।
१ विश्वरूपेण में कथितम् । मया तावत्तावदेव तत् रक्षितं यावत्स प्रव्रजितो न भूतः। प्रजिते तत्र अयमपि एतत्पुस्तकं लब्धा प्रव्रजितो भविष्यति इति तव शङ्कया ज्वालितम् । २ तात रघोऽपराधो मम न हितव्यः । ३ वत्स न कदापि ते अपराधः। ग्रहित व्यः स तव नास्त्येव । ४ कथं गन्तव्यम्। ५ तत् खल त्वमेव ।
For Private And Personal Use Only