________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
देवः। तथा करोति । सा ससाध्वसं सहचति । शची। ताद एकं पुच्छिम (१) । देवः । आज्ञापय। शची। पुत्तअ सम्मासिणं पदि कधं दे एदारिसो आत्ररो। जं तत्य दिअहे केसवभारदी पदि नादिसो भत्ती किदा तुमए (२)।
देवः। अम्ब ते खन्नु परमभागवता भवन्ति। शची। तत्तं कधेहि। समासो वा कादव्वा तुमए (३) ।
देवः । विहस्य। अम्ब कुतोऽयं ते भ्रमः । इदमपि भवति किम्।
शची। वछ एदेणज्जेव दे अग्गरण दिलं पुत्य मए पाअ-समए चल्लीमझो दाउण जालिदं (8)।
देवः। किं पुस्तकं कथं वा प्रदीपितम्। शची। विस्मरूएण मे कधिदं “अम्ब विश्वम्भरो यदा विज्ञो भवति तदा तस्मै एतत् पुस्तकं देयमिति”। मए दाव दावज्जेव तं रकिवदं जाव सो पब्वइदा ण भूदो। पव्वइदे तत्य अअं
१ तात एकं प्रक्ष्ये । २ पुत्र सन्यासिनं प्रति कथं ते एतादृश बादरः। यत्तस्मिन्दिवसे केशवभारती प्रति तादृशी भक्तिः कृता त्वया ।
३ तत्त्वं कथय । सन्यासो वा कर्तव्यस्त्वया । ४ वत्स रतेनैव ते अग्रजेन दत्तं पुस्तकं मया पाक-समये चुल्लीमध्ये दत्त्वा ज्वालितम् ।
For Private And Personal Use Only