________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाके पाचोदेवयोरभिनयः । गुरुई-भत्ती अणुराओवि पडिदो (१) । भगिनी। सोवि भत्तो हुविस्मदिव्व (२) ।
शची। कम्येदि मे हिअ सणासी-णाम-मेत्तेण। अन्म अगएणाहं पढाइदा। इमं सन्दर्भ तस्म ठाणे पुछिन्म (३) । भगिनो। जुत्तं रखेदं (४)।
शची। ता जाणेहि। कुदो सो मह हिआणन्दण चन्दणमो (५)।
भगिनी। पुरोऽवलोक्य। देवि पेक्व पेक्व । अयं दे पुरिणमाचन्दी विथ पूवदिशाए उग्गछदि णन्दो (६)।
शची। सस्पहमालोकयति । ततः प्रविशति भगवान् विश्वम्भरः। अञ्जलिं बद्ध्वा । अम्ब प्रणमामि ।
शची। चिरंजीव । इति मूद्धीनमाघ्राय । ताद इअं आचारिअ-रअण-कलत्तं इमं प्रणम (७) ।
१ यदा तत्र दिवसे केशवभारतीनाम्नः कस्यापि सन्यासिनो भिक्षार्थं श्रद्धालुभूत्वा मामुक्तवान्। ख यच्च तस्मिन् गुरुतर-भक्तिरनुरागोऽपि प्रकटितः। २ सोऽपि भक्तो भविष्यत्येव ।
३ कम्पते मे हृदयं सन्यासि नाम-मात्रेण । अस्य अग्रजेनाइं पाठिता। इमं सन्दर्भ तस्य स्थाने प्रक्ष्ये।
४ यक्तमिदम्। ५ तज्जानीहि । कुतः स मम हृदयानन्द नश्चन्द नगुमः । ६ देवि पश्य पश्य । अयं ते पूर्णिमा- चन्द्र इव पूर्वदिशाया उद्च्छति नन्दनः । ७ तात इयं चाचार्य-रत्न कलत्रम् । एनां प्रणाम ।
For Private And Personal Use Only