SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य तदिदानीमेतावनैव स्थितं नाट्यम् । भवति हि ईश्वरलीलेवेयं न खलु नटरीतिः। पश्याइतोऽद्वैत एव। मैत्री। ण आणे दाणिं भवं कीदिसो होइ (१)। नेपथ्ये । भो भोः सन्यासी सन्यासी। प्रेम। अहो किमियमाकस्मिकी प्रतिकूल वा निरूपयामीति निरूप्य । अये भगवघाटों कश्चित्मन्यासी प्रविशति तमालोक्य कश्चिदाक्रोशति तदेहि सहैव निष्क्रमाव। इति निष्कान्तौ । निष्कान्ताः सर्वे ॥ * ॥ दानविनोदो नाम टतीयोऽङ्कः ॥ चतुर्थाङ्कः। ततः प्रविशति । व्याचार्य्यरत्नपत्यानुगम्यमाना भगवतो शची। वहिणिए सम्मासिणं पदि कधं सिरिविस्मम्भरस्म एदारिसो आअरो। विजादीअ-वासो क्व सणासी (२)। भगिनी। आअरो कधं जाणिदो (३)। शची। जदो तत्थ दिअहे केसवभारदीणामस्म कमवि समामिणो भिच्छत्थं सद्धालुओहुवित्र मंउत्तव। सबञ्च तस्मि १ न जाने इदानी भगवान् कोदृशो भवति । २ हे भगिनि सन्यासिनं प्रति कथं श्री विश्वम्भरदेवस्य एतादृश यादरः । विजातीयवासनः खलु सन्यासी। ३ अादरः कथं ज्ञातः। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy