________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य तदिदानीमेतावनैव स्थितं नाट्यम् । भवति हि ईश्वरलीलेवेयं न खलु नटरीतिः। पश्याइतोऽद्वैत एव।
मैत्री। ण आणे दाणिं भवं कीदिसो होइ (१)। नेपथ्ये । भो भोः सन्यासी सन्यासी।
प्रेम। अहो किमियमाकस्मिकी प्रतिकूल वा निरूपयामीति निरूप्य । अये भगवघाटों कश्चित्मन्यासी प्रविशति तमालोक्य कश्चिदाक्रोशति तदेहि सहैव निष्क्रमाव। इति निष्कान्तौ । निष्कान्ताः सर्वे ॥ * ॥
दानविनोदो नाम टतीयोऽङ्कः ॥
चतुर्थाङ्कः। ततः प्रविशति । व्याचार्य्यरत्नपत्यानुगम्यमाना भगवतो शची। वहिणिए सम्मासिणं पदि कधं सिरिविस्मम्भरस्म एदारिसो आअरो। विजादीअ-वासो क्व सणासी (२)।
भगिनी। आअरो कधं जाणिदो (३)। शची। जदो तत्थ दिअहे केसवभारदीणामस्म कमवि समामिणो भिच्छत्थं सद्धालुओहुवित्र मंउत्तव। सबञ्च तस्मि
१ न जाने इदानी भगवान् कोदृशो भवति । २ हे भगिनि सन्यासिनं प्रति कथं श्री विश्वम्भरदेवस्य एतादृश यादरः । विजातीयवासनः खलु सन्यासी। ३ अादरः कथं ज्ञातः।
For Private And Personal Use Only