SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir C9 टतीयाङ्के प्रेममैयाद्यभिनयः । ८७ सुब। सपरिहासामर्थम् । हन्त भोः सत्यमेतत् । वक्त्रं वो द्विजराजहिंसि मदिरालाले दृशौ रोचिषा मूर्तिः काञ्चनहारिणी न विरमा गुङ्गनासङ्गतः । सङ्गी पञ्चम एष पञ्चविशिखः शुद्धिस्तथाऽपीह वो यन्नामाप्यखिलाघनाशि स परं दुष्टोऽस्मदीयः सखा॥ तदयस्य घट्टपाला हि विना धृष्टता-प्रकाटनेन स्वार्थकुशला न भवन्ति। तदात्मनः प्रकटय शोटीर्यम् । कृष्णः । अन्तर्वर्तिनी भूत्वा राधां पछतः कृत्वा स्थित वती जरती करेण निक्षिप्य बलात् राधापटान्तग्रहण मभिन यति । जरती। बलान्मोचयित्वा राधामन्तीपयन्ती खयमप्यन्तर्दधाति । नित्या। खरूपेण स्थितो त्यति । मैत्री। देवि किन्चिदं कुदो अअं असम्हादो णिच्चाणन्दो। कहिं गदा सा जरदो (१)। प्रेम। अयं खल्ल योगमायाप्रभावः । स्वयमस्मिन्नाविश्य जरतीभूत्वा सम्प्रति रसः सावशेष एव सुरसो भवतीतियथासमयमन्तर्हिताऽसौ। ततः स्वरूपेणावतिष्ठतेऽयं नित्यानन्दः। यतः। स्वतो बलीयः सहजो हि भावः स कृत्रिमं भावमधः करोति। अग्न्यातपाभ्यां जनितो जलानां नैवोष्णभावश्चिरकालवी ॥ १ देवि किन्चिदं कुतोऽयमकस्मानित्यानन्दः। कुत्र गता सा जरती। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy