________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हतोयाने प्रेममैयाद्यभिनयः। रितोषं मम जनयन्ति नयन्तिरस्कृत्य मामवजानन्ति च भवत्यः। भद्रमद्य विलोकिताः स्थः । अतः परमस्य फलं भुज्यताम्।
जरती। अरे कन्हड कुसुमेहिज्जेव एदाणं पोजणं ण कब फल-भोप्रत्थं एदाहिं वण-मज्भो आअदं (९) ।
कुसु। अज्जिए वअसेण समं तुभ बुद्धी च गदा। जदो फलं अवराहे दण्डोत्ति ण आणासि (२)।
जरती। ब्रम्हण-डिम्ह छीर-कण्ठोऽसि । तुमं किं जाणेसि । विचारहि को अवराहो। अवराहेज्जेव दण्डाण कब सराहासु अन्हेसु (३)। ललि । अये वडुअ तुम्ह वअस्मो अस्म वणस्म को (१) । कुसु। ललिदे अहिआरी अश्र (५) ।
ललि। होइ एवमेदं । अहिश्रो अरी जइ ण होइ नदो कधं अम्ह-पित्र-सहीर एदस्म वणस्म एदारिसी अवस्था (६) ।
(१) यरे कृष्ण कुसुमैरेव एतासां प्रयोजनम्। न खलु फलभोगार्थमताभिर्वनमध्ये यागतम् ।
(२) आर्ये वयसा समं तव बुद्धिश्च गता। यतः फलं अपराधे दण्ड इति न जानासि।
(३) हे ब्राह्मण-डिम्भ क्षीर-कण्ठोऽसि । त्वं किं जानासि। विचारय कोऽपराधः । अपराधे एव दण्डो न खलु सराधासु धस्मास । (8) अये वटुक तव वयस्योऽस्य वनस्य कः । (५) ललिते अधिकारी व्ययम् । (६) भवति एवमेव । अधिकः परिर्यदि न भवेत् तदा कथं अमप्रिय सख्या रतस्य वनस्य एतादृशी अवस्था ।
For Private And Personal Use Only