SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हतोयाने प्रेममैयाद्यभिनयः। रितोषं मम जनयन्ति नयन्तिरस्कृत्य मामवजानन्ति च भवत्यः। भद्रमद्य विलोकिताः स्थः । अतः परमस्य फलं भुज्यताम्। जरती। अरे कन्हड कुसुमेहिज्जेव एदाणं पोजणं ण कब फल-भोप्रत्थं एदाहिं वण-मज्भो आअदं (९) । कुसु। अज्जिए वअसेण समं तुभ बुद्धी च गदा। जदो फलं अवराहे दण्डोत्ति ण आणासि (२)। जरती। ब्रम्हण-डिम्ह छीर-कण्ठोऽसि । तुमं किं जाणेसि । विचारहि को अवराहो। अवराहेज्जेव दण्डाण कब सराहासु अन्हेसु (३)। ललि । अये वडुअ तुम्ह वअस्मो अस्म वणस्म को (१) । कुसु। ललिदे अहिआरी अश्र (५) । ललि। होइ एवमेदं । अहिश्रो अरी जइ ण होइ नदो कधं अम्ह-पित्र-सहीर एदस्म वणस्म एदारिसी अवस्था (६) । (१) यरे कृष्ण कुसुमैरेव एतासां प्रयोजनम्। न खलु फलभोगार्थमताभिर्वनमध्ये यागतम् । (२) आर्ये वयसा समं तव बुद्धिश्च गता। यतः फलं अपराधे दण्ड इति न जानासि। (३) हे ब्राह्मण-डिम्भ क्षीर-कण्ठोऽसि । त्वं किं जानासि। विचारय कोऽपराधः । अपराधे एव दण्डो न खलु सराधासु धस्मास । (8) अये वटुक तव वयस्योऽस्य वनस्य कः । (५) ललिते अधिकारी व्ययम् । (६) भवति एवमेव । अधिकः परिर्यदि न भवेत् तदा कथं अमप्रिय सख्या रतस्य वनस्य एतादृशी अवस्था । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy