________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य कुसु । ललिदे पण्डिदच्चणं पासेइ । होदु होदु अम्हवअस्सो एदत्म वणस्म अहिओ अरीज्जेव। एदं वणं तुम्ह पिअ-सहीए कधं जादं (९)। __ ललि। उवभाओज्जेव पमाणं । अमथा कधं णीसत कुसुमाई आहरह्म (२)।
जरती। सच्चज्जव भणिदं ललिदाए। मह णत्तिणोएज्जेव एदं वणं । जाए एत्य देअदा-रूरण णिोइदा अप्पाणणे परिअण-रूया वुन्दा (३)। कृष्णः । विहस्य । आर्य वृन्दा खनु तव नप्त्याः परिजनरूपा। जर। अरे कन्हड एत्य को संदेहो। साज्जेव पुछीअदु (४)। कुसु। कर्णे लगित्वा । भो वम सा कल एदानंज्जेव पच्छवादिणी। सा पमाणचणेण ण पुच्छिदव्वा (५)।
सुब। कुसुमासव मा भेतव्यम् । ललिते मद्दयस्य नाम-मुद्रवात्र प्रमाणम्। या खनु प्रतिद्रुममेव विराजते ।
(१) ललिते पाण्डित्यं प्रकाशयसि | भवतु भवतु व्यस्म दयस्य एतस्य वनस्य अधिकः अरिरेव । एतदनं तव प्रियसख्याः कथं जातम् ।
(२) उपभोग एव प्रमाणम् । अन्यथा कथं निःशङ्क कुसुमानि थाहरामः।
(३) सत्यमेव भणितं ललितया। मम नया एव एतदनम्। यया यत्र देवता-रूपेण नियोजिता यात्मनः परिजनरूपा उन्दा । (४) अरे कृष्ण अत्र कः सन्देहः । सैव एच्छाताम्।। (५) भो वयस्य सा खलु एतासामेव पक्षपातिनी। सा प्रामाण्यत्वे न प्रश्या ।
For Private And Personal Use Only