________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टतीयाङ्क प्रेममैयाद्यभिनयः। ललि । जइ एवं तहबि अम्हे ण अपरभ म्ह। सअलाओज्जेव लदाओ मह पित्र-सही-णाम-कवरविदा। तेण कल लदासु कोऽअहिारो तह वअस्मस्म । अम्हेहिं लवङ्ग-लदिआणज्जेव कुसुमाई आहरीअन्ति (१)।
जर। ललिदे णिमञ्जणं दे जामि भहज्जेव भणिदं। कण्हड कीस कलहाएसि आत्तणे अहिारे चिट्ठन्तीहिं एदाहिं सङ्ग। मग्गसि जइ तदो मग्ग मएज्जेव दादव्वाणि लवङ्ग-कुसुमाईं। तुमं कम ण पित्रो होइ (२) । राधा। सस्पृहमात्मग तम्। कृष्णमुद्दिश्य संस्कृतेन।
श्यामीकरोति भुवनं वपुषा दिगन्तान पूर्णेन्दुमण्डलमयीकुरुते मुखेन । वाचा सुधारसम्मृतो विदधाति कमान्
दृष्ट्या नभोऽम्बुजमयीकुरुते किमेतत् ॥ जर । कण्हड लेहि कुसुमाई (३) । इति तासामञ्चलतः कुसुमान्यादाय कषणेापकण्ठं विकिरति ।
(१) यदि एवं तथाऽपि वयं न अपराध्यामः। सकला एव लता मम प्रिय सखी-नामाक्षरासिताः । तेन खलु लतासु कोऽधिकारस्तव वयस्यस्य। अस्माभिर्लवङ्ग- लतिकानामेव कुसुमानि च्याहियन्ते।
(२) ललिते निर्मअनन्ते यामि । भद्रमेव भणितम् । कृषा किमर्थं कल हायसे यात्मनः अधिकारे तिष्ठन्तीभिरेताभिः साईम् । याचसे यदि तदा याचख मयैव दातव्यानि लवङ्ग कुसुमानि । त्वं कस्य न प्रियो भवसि । (३) कृयण यहागा कुसुमानि ।
For Private And Personal Use Only