SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयाङ्क प्रेममैयाद्यभिनयः। ललि । जइ एवं तहबि अम्हे ण अपरभ म्ह। सअलाओज्जेव लदाओ मह पित्र-सही-णाम-कवरविदा। तेण कल लदासु कोऽअहिारो तह वअस्मस्म । अम्हेहिं लवङ्ग-लदिआणज्जेव कुसुमाई आहरीअन्ति (१)। जर। ललिदे णिमञ्जणं दे जामि भहज्जेव भणिदं। कण्हड कीस कलहाएसि आत्तणे अहिारे चिट्ठन्तीहिं एदाहिं सङ्ग। मग्गसि जइ तदो मग्ग मएज्जेव दादव्वाणि लवङ्ग-कुसुमाईं। तुमं कम ण पित्रो होइ (२) । राधा। सस्पृहमात्मग तम्। कृष्णमुद्दिश्य संस्कृतेन। श्यामीकरोति भुवनं वपुषा दिगन्तान पूर्णेन्दुमण्डलमयीकुरुते मुखेन । वाचा सुधारसम्मृतो विदधाति कमान् दृष्ट्या नभोऽम्बुजमयीकुरुते किमेतत् ॥ जर । कण्हड लेहि कुसुमाई (३) । इति तासामञ्चलतः कुसुमान्यादाय कषणेापकण्ठं विकिरति । (१) यदि एवं तथाऽपि वयं न अपराध्यामः। सकला एव लता मम प्रिय सखी-नामाक्षरासिताः । तेन खलु लतासु कोऽधिकारस्तव वयस्यस्य। अस्माभिर्लवङ्ग- लतिकानामेव कुसुमानि च्याहियन्ते। (२) ललिते निर्मअनन्ते यामि । भद्रमेव भणितम् । कृषा किमर्थं कल हायसे यात्मनः अधिकारे तिष्ठन्तीभिरेताभिः साईम् । याचसे यदि तदा याचख मयैव दातव्यानि लवङ्ग कुसुमानि । त्वं कस्य न प्रियो भवसि । (३) कृयण यहागा कुसुमानि । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy