________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
चैतन्यचन्द्रोदयस्य विलोकनं परिचारकाणामेव सुलभं नान्येषाम् । विशेषतः पारदेशिकानामस्माकं दुर्लभमेव । विना राजपुरुषसाहाय्येन सुलभं न भवति। मुकुन्दः। अत्युपायः । अन्ये । कस्तावदसौ। मुकु। अस्त्यत्र विशारदस्य जामाता सार्वभौमस्यावुत्तो भगवतः परमाप्ततमो गोपीनाथाचार्यः । यः खलु भगवतो नवदीपविलासविशेषाभिज्ञो युवादिध इव ।
अन्ये। तेन किं स्यात्। मुकु। तेन सार्वभौमद्वारा सर्वमेव कारयितुं शक्यते । सर्व्व। इधैं नाटयित्वा । साधूक्तं तहि तन्निलयः प्रथममन्चेएमिष्टः। इति परिकामन्ति। ततः प्रविशति गोपीनाथाचार्यः । आचार्यः । खगतम् ।
दक्षिणं स्फुरति मे विलोचनं सुप्रसादविशदं मनो मम। वेद्मिनोऽद्य जगदीशदर्शनं
कीदृशं सुखमुदीरयिष्यति ॥ इति जगन्नाथदर्शनार्थं परिकामति । मुकु । अयमेष गोपीनाथाचार्य्यः । नित्या। मुकुन्द शीघ्रं गच्छ गच्छ यावदसौ सिंहदारं न प्रविशति। मकुन्दः । तथा करोति।
For Private And Personal Use Only