SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ चैतन्यचन्द्रोदयस्य विलोकनं परिचारकाणामेव सुलभं नान्येषाम् । विशेषतः पारदेशिकानामस्माकं दुर्लभमेव । विना राजपुरुषसाहाय्येन सुलभं न भवति। मुकुन्दः। अत्युपायः । अन्ये । कस्तावदसौ। मुकु। अस्त्यत्र विशारदस्य जामाता सार्वभौमस्यावुत्तो भगवतः परमाप्ततमो गोपीनाथाचार्यः । यः खलु भगवतो नवदीपविलासविशेषाभिज्ञो युवादिध इव । अन्ये। तेन किं स्यात्। मुकु। तेन सार्वभौमद्वारा सर्वमेव कारयितुं शक्यते । सर्व्व। इधैं नाटयित्वा । साधूक्तं तहि तन्निलयः प्रथममन्चेएमिष्टः। इति परिकामन्ति। ततः प्रविशति गोपीनाथाचार्यः । आचार्यः । खगतम् । दक्षिणं स्फुरति मे विलोचनं सुप्रसादविशदं मनो मम। वेद्मिनोऽद्य जगदीशदर्शनं कीदृशं सुखमुदीरयिष्यति ॥ इति जगन्नाथदर्शनार्थं परिकामति । मुकु । अयमेष गोपीनाथाचार्य्यः । नित्या। मुकुन्द शीघ्रं गच्छ गच्छ यावदसौ सिंहदारं न प्रविशति। मकुन्दः । तथा करोति। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy