SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ चैतन्यचन्द्रोदयस्य गोपी। उप । जयति जयति परमकारुणिकः । जगदा । अहो कथमयमश्रुतपूर्व्वस्ते व्याहारविलासः । गोपी । स खलु भवतामेव वेद्यः । इत्युपसृत्य प्रणमति । नेपथ्ये । खामिन् नायं पन्थाः श्रीजगन्नाथालये पसर्पणाय । भगवान्। व्याकर्ण्य व्याकर्ण्य । ज्ञायतामाचार्य्यं किमेतत् । गोपी । नेपथ्याभिमुखमवलोक्य । ज्ञातं ज्ञातं श्रयमयं भट्टाचार्य्यः । श्रीजगन्नाथमदृट्रैव भगवञ्च रणेोपसर्पणार्थमागच्छति । 1 दामो। पुरैव ज्ञानमस्ति । इति सर्व्वे तन्मुखमीक्षमाणास्तिष्ठन्ति । ततः प्रविशति विस्मयेोत्फुल्लमनाः सार्व्वभौमः । सार्व्व । स्वगतम्। अहो अवितथमेवाच गोपीनाथाचार्य्यः 1 अस्माकमपि चेतेो यदीदृशमजनि तदयमीश्वर एव । इति सोत्कण्ठं परिक्रम्य । अहो इदमस्मन्मातृष्वसुः पुरं तद्यावत् प्रविशामि 1 इति प्रवेशं नाटयति । आचा । उत्थायाभिगच्छति । सार्व्व । अग्रेऽवलोक्य | आचार्य किं कुर्व्वन्ति स्वामिनः । । आचा । इत इत आगच्छन्तु भवन्तः । सार्व्व । उपसृत्य भगवन्तं दण्डवत्प्रणम्याञ्जलिं बद्ध्वा । नानालीलारसवशतया कुर्व्वतो लोकलीला साक्षात्कारेऽपि च भगवतो नैव तत्तत्त्वबोधः । ज्ञातुं शक्नोत्यहह न पुमान् दर्शनात् स्पर्शरत्नं यावत् स्पर्शाज्जनयतितरां लोहमार्च न हेम || For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy