________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घष्ठा भगवन्मुकुन्दाधभिनयः । अपिच। स्वजनहृदयसद्मा नाथ पद्माधिनायो
भुवि चरसि यतीन्द्रच्छद्मना पद्मनाभः । कथमिह पशुकल्पास्वामनल्पानुभावं
प्रकटमनुभवामो इन्त वामो विधिनः ।। भगवान्। कर्ण पिधाय। भट्टाचार्यभवद्यात्सल्यपात्रमेवास्मि तत्किमिदमुच्यते। खगतम् । अहो इदानीमस्याशयः परीक्षणीयः प्रकाशम्। हो महाशय निरुच्यता कस्तावत् शास्त्रार्थः । भट्टा । पञ्जलिं बवा । भगवन् ।
शास्त्रं नानामतमपि तथा कल्पितं स्वस्वरुया नोचेत्तेषां कथमिव मिथः खण्डने पण्डितत्वम् । तत्रोद्देश्यं किमपि परमं भक्तियोगो मुरारे
निष्कामो यः स हि भगवतोऽनुग्रहेणैव लभ्यः ।। अपि च। वेदाः पुराणानि च भारतच्च
तन्त्राणि मन्त्रा अपि सर्व एव । ब्रह्मैव वस्तु प्रतिपादयन्ति
तत्त्वेऽस्य विभ्राम्यति सर्व एव॥ यतः। यस्मिन् वृहत्त्वादथईहणत्वा
मुख्यार्थवत्वे सविशेषतायाम्। ये निर्विशेषत्वमुदोरयन्ति
तेनैव तत्साधयितुं समर्थाः॥ तथा हि। चयशीर्षपञ्चरात्रम्।
या या अतिर्जल्पति निर्विशेष
For Private And Personal Use Only