________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१
घष्ठावे भगवन्मुकुन्दाद्यभिनयः । गोपी। भद्रं भो भद्रम्। यदाभ्यामहं न दृष्टः । तदितः स्थित्वा दामोदरजगदानन्दो प्रतिपालयाव। इति तथा कुरुतः । ततः प्रविशति विस्मयं नाटयन् दामोदरः। दामो।
विना वारी बझा वनमदकरीन्द्रो भगवता विना सेकं खेषां शमित इव हत्तापदहनः। यदृच्छायोगेन व्यरचि यदिदं पण्डितपतेः
कठोरं वज्रादप्यम्तमिव चेतोऽस्य सरसम् ।। गोपी। उपसृत्य। दामोदर किन्तत् ।
दामी । अस्ति रहस्यं कथयिष्यामः । किन्तु मया भवदर्थमित आगतम्। दारान्तरेण निष्क्रम्य लव्याऽऽवासं भगवन्तमनसराम। इति त्रयः कतिचित्पदानि परिकामन्ति । दामो। विना वारोमित्यादि पठित्वा सर्वमेव कथयति । गोपी। श्रुतमेव सर्वं मिथः कथयतास्तमृत्ययोः प्रमुखतः। दामो । तवैव प्रसादादिदं तस्य सौभाग्यं तदेहि शीघ्रं भगवत्समीपमनुसराम । यदयं भट्टाचाय्याऽपि कृताहिकस्तत्रागतप्राय एव इदानीमस्याशयो गम्यः । तदिदानों वाकप्रयोगएवनाभूत् । इति परिक्रामन्ति । ततः प्रविशति कृतासनपरिग्रहो भगवान् नित्यानन्दो जगदा
नन्दश्च।
भग। जगदानन्द कासौ गोपीनाथाचार्यः । जगदा। अयमयं दामोदरमुकुन्दाभ्यां त्वरमाण आचार्य्यः ।
For Private And Personal Use Only