________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य चालिए एसे अअम्हादो सअणघरदुआले गदे तदो वडुएण कहि। भट्टाचालित्र भट्टाचालिअ उत्थेहि उत्थेहि से समासी आअदोत्ति । तदो धसमसिअ भट्टाचालिए उत्थित्र इमस्म चलणे पडिए । तदो इमिणा जहमाहत्म पसाअभत्तं इत्ये कद भुङ्कत्ति गदिदवन्तो। तदा अम्हाणं ईसले उम्मत्ते वित्र अकिस-विचाले तकवणमेत्तेण तं भत्तं गिलिअवन्ते अकिद-सिणाणेज्जेव अकिअ-मुह-पकवालणेज्जेव। गिलिऊण उम्मत्ते वित्र कण्टइद-सअलङ्गेणअण-जल-स्थिमिद-वसणे घग्घल-कण्ठसद्दे अवम्हाल-लोअ-विवसे वित्र भविअ महीदले लुण्ठदि किं इविस्मदि ण आणेम्ह (१) । गोपी। आकर्ण्य । मुकुन्द श्रुतम्। मुकु। तवानुतापेनैव देवेनेदमध्यवसितम्।
मृत्यौ । आअच्छ अम्हे गोपीणाहाचालिनं मग्गेम (२) । इति निष्कान्तौ।
१ अरे न जानासि प्राय्यातोऽनुत्यिते एव भट्टाचार्य सति एघोऽक. स्मात् शयन रहदारे गतस्ततो वट के न कथितम् । भट्टाचार्य भट्टाचार्य उत्तिष्ठ उत्तिष्ठ स सन्यासी यागत इति। तदा धस्मसितिशब्दं कृत्वा भट्टाचार्य उत्याय अस्य चरणे पतितः। ततोऽनेन जगन्नाथस्य प्रसाद. भक्तं हस्ते कृत्वा भुत्वेति गदितवान् । तदा अस्माकमोश उन्मत्त हव अकृतविचारस्तत्क्षणमात्रेण तद्भक्तं गिलितवान यकृतस्नान एव अकृतमखप्रक्षालन एव। गिलि त्वा उन्मत्त इव कराटकितसाङ्गो नयनजल स्तिमितसाङ्गो घर्धर-कण्ठशब्दोऽपत्मार रोग-विवस व भूत्वा महीतले लुठति किं भविष्यति न जानीमः । २ घागच्छ यावां गोपीनाथाचार्य मार्ग याव ।
For Private And Personal Use Only