SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमाने राजमहिष्योरभिनयः । संस्कृतेन । महः पूरः सद्यो विषयरस संशोषण विधा प्रचण्ड मार्त्तण्डव्यतिकर इवास्य प्रसृमरः । हा माधुर्यं भगवदनुरागाम्टतकिरो महावर्षाः कोऽयं कनकनिधिरक्ष्णोः पथि गतः ॥ अपि च । निर्मञ्छयानि विधुभिर्मख विम्ब मस्य नीराजयानि च रुचं कनकप्रदीपैः । सम्पूजयानि पदपद्ममसु प्रसृनैः प्रत्याददानि करुणामपि लक्षदेहैः ॥ इति प्रयमति । राजा । यथार्थोऽयमनुभवो भवत्याः । तदाकलय श्रीजग नाथेोऽपि स्नानालयमध्यारूढः । देवी च्यालोक्य प्रणमति । नेपथ्ये पुनः कालध्वनिः । राजा । देवि पश्य पश्य श्रीजगन्नाथस्नानम् । देवी । उभयतो दृष्टिमाधाय । श्रज्जउत्त महज्जेव कोटूहलं (२) । राजा । किं तत् । देवी। संस्कतेन । श्रन्योऽन्याभिमुखस्थितैा विनिमिषावन्योन्यसन्दर्शने स्नानाम्भोनयनाम्भसोः सुततनू दुर्वारया धारया । । १ चार्यपुत्र महदेव कौतूहलम् । For Private And Personal Use Only २४५.
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy