SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४४ तदेतान् प्रणम । देवी प्रणमति । www. kobatirth.org चैतन्यचन्द्रोदयस्य Acharya Shri Kailassagarsuri Gyanmandir राजा । पश्य पश्य महदिदमाश्चर्य्यम् । महाज्यैष्ठीयोगे भवति भगवद्देवकुलगा पताकोदञ्च्चन्तीत्यतिसुविदितोऽयं जनरवः । इति श्रद्धेनेत्रा युगपदभिपयन्ति त इम लिहन्तों तज्जिह्वामिव तुहिनभानोरिव वपुः ॥ महिषो। देश्र सच्चंज्जेव एसा जमुई (९) । राजा । पश्य स्वयमपि । इति उत्पतन्तीं पताकां दर्शयति । नेपथ्ये काहलध्वनिः । राजा । आकर्ण्य | देवि पश्य पश्य जगन्नाथदेवस्य विजयसमयो जातस्तदाकलयामि श्रीकृष्ण चैतन्यदेवस्यागमनम् । इति तथा कृत्वा सङ्घर्षम्। श्रयमयं श्रीकृष्णचैतन्यः । पश्य पश्य । श्रविरलजनसङ्घ सर्व्वमर्दे। ईवर्त्ती स्फुरति भगवतोऽयं मण्डलः श्रीमुखस्य । तरदुरुविधहंसे वारिराशाविवाच्चैः कलय किमपि हेम्नः पद्ममुद्दण्डनालम् ॥ देवी । श्रज्जउत्त अम्हाणं ऊसवादो ऊसवान्तरमापडिदं । जदो जणाच- दंसणत्थि णीणं गोर चन्ददंसणं जादं (२) । १ देव सत्यमेव एषा जनश्रुतिः । रार्यपुत्रस्माकमुत्सवत उत्सवान्तरमापतितम् । यतो जगमाथदर्शनार्थिनीनां गौरचन्द्रदर्शनं जातम् । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy