SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५५ दशमात्रै राजकाशीमियोरभिनयः । नेत्रोत्सवाय स भविष्यति गौरचन्द्रः॥ राजा। अहो मनसा सह सङ्कथयन्मामपि नावलोकते मिश्रः। मिश्रः। दक्षिणेऽक्षि निक्षिप्य। अहो निष्यन्नमण्डनैव रथत्रयी विशेषताऽयं श्रीजगन्नाथस्य रथः। उत्सर्पिदर्पणसहस्र विभावितश्रीः सच्चारुचामरसुचीनचयैः परीतः । तेजोमयः समयमेत्य विराजमान आनन्दयन्नयनमेव रथो विभाति ॥ सम्मुखमवलोक्य। अये कथमिहैव राजा। उपसृत्य । जयति जयति महाराजः । महाराज इह स्थितेनैव त्वया रथारोहणं भगवतोऽवलोकनीयं पश्चात् स्नानोत्तरं स्वसेवा विधेया। राजा। रथविजयसेवा मे नियताऽपि तथा मां नोत्कण्ठयति यथा महाप्रभात्यदर्शनस्पृहा । काशी। रथारोहणे जाते सति यामाान्तरित एव महाप्रभात्यारम्भो भावी। राजा। सवितर्कम्। इतश्चेत् पश्येयं भवति परितोषो न मनसस्ततो वा पश्येयं तदपि सुलभं नैव भवति । प्रवेशस्तगोण्या मम न घटते तद्वततया तदन्तर्वत्तित्वात् कथम् कलये तस्य नटनम् ॥ तथाऽपि यावन्नटनं तावदेव तत्रैव स्थेयं तत्कृपादेव्येव शरणम्। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy