SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ चैतन्यचन्द्रोदयस्थ तुल। अस्ति कश्चिन्मदीयः पुरुषः स एव सव्वं समाकलय्यागतप्रायः। राजा। प्रियं मे प्रियम। प्रविश्य सत्वरः कश्चित् राजानं प्रणम्य । महापात्र सर्वमवलोक्यागतम्। राजा। कथय । पुरुषः। देव अवधीयताम्। पाणी कृत्वा मधुरमृदुले शोधनीमूर्द्धमूर्द्ध सवः साई खयमयमसौ गुण्डिचामण्डपान्तः । लूतातन्तून् मलिनरजसः सारयन्नेव तैस्तै याप्तो गौरः शशधर इव व्यक्तलक्ष्मा बभूव ॥ अनन्तरम्। हस्ताप्राप्ये कमपि समुपारोप्य कस्यापि चांश मा भैषारित्यहह निगदन मेघगम्भीरयोक्त्या। अभ्युन्नेत्रः सरजसतनुर्मार्जयित्वार्द्धमूर्द्ध भित्तीः सिंहासनमथतलं शोधयामास देवः ।। अपि च । वहिवासोऽञ्चल्यामवकरचयं शोधनिकया समाहृत्यापूर्य्य स्वयमथ वहिः सारयति सः। कचिद्धस्तप्राप्यावधि सरभसं मार्टि च कलं सुहृदर्गायत्यपि स कुतकं गापयति च ।। राजा। ततस्ततः। पुरु। एवं मूलमण्डप-जगन्मोहनभोग-मण्डपाना माजनानन्तरम्। कूपात् केऽपि समुद्दरन्ति कतरः कस्यापि हस्ते ददा For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy