SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयाने प्रेममैयोरभिनयः । क एष ते व्याख्यातो निजान्वयः । मै। देवि दाणिं तुम एआइणी कहिं वच्चमि (१) । प्रेम। मैत्रि अस्माकमाश्रयभूतस्य भगवतः कस्यापि श्रीविश्वम्भरस्य विहितसव्वावतारलीलस्य सम्प्रति वृन्दावनेश्वरी-भावमनचिकोरिन ज्ञया सकल-लोकस्य हृदय-शोधनाय सा धयामि। मै। कहिं (२)। प्रेम। यत्र खलु नगाव-भावुक-सुभगम्भावुकतया सर्व भुवन-प्रियम्भावुकस्य तस्य तन्नृत्यानुकरणं भविष्यति । मै। सोज्जेव को पदेसो (३)। प्रेम। आचार्य्यरत्नस्य पुराङ्गणम्। मै। कधं दाव ईसरोहुबित्र इत्यीभावेण णच्चिस्मदि (४)। प्रेम। बाले न जानासि। ईश्वरः खलु सर्व्वरसः। सर्वेषां भक्तानामाशयानुरोधादिचित्रामेव लोला करोति। स्व-स्ववासनानुसारेण भक्तास्तान्तामनुकुर्वन्ति। अतः केषाञ्चिन्निमृताना भागवतानां चेतसि तद्भावमावेशयितुं सर्वोत्तमा तदनुकारलीला करिष्यति । यतः परमन्यत् सरसन्नास्ति। (१) देवि इदानीं त्वं एकाकिनी कथं व्रजसि । (२) कथम्। (३) स एव कः प्रदेशः। (e) कथं तावत् ईश्वरी भवा स्त्रीभावेन नतिष्यति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy