SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org चैतन्यचन्द्रोदयस्य પૂ प्रेम | आमूलमाकलय । भगवदनुग्रहनामा जनको भगवज्जनासक्तिः । जननी तयोस्तु समयेऽजनिषत भूरोष्यपत्यानि ॥ Acharya Shri Kailassagarsuri Gyanmandir अपि च । एको विवेकनामा तनयो वास्तु भक्तिसंज्ञिकाः कन्याः । तस्य विवेकस्य सुमतेर नया नाम दुहिताऽऽसीत् ॥ अपि च । नया समभावं पतिमासाद्य स्वभावजं शुद्धम् । मैत्रीमसृत पुत्रों भवतीं मत्तोषसन्धात्रीम् ॥ अपि च । कन्यकाः सरसनोरसभावादाययुर्द्विविधतां प्रथमं ताः । नीरसास्तु बहुधागुणयोगाद्भेजिरेऽथ दशतां रसभाजः ॥ उज्ज्वलातशमाश्च चसश्च प्रेम वत्सल इतीह रसाः षट् । उत्तमा इति तदाश्रयभाजो भक्तयश्च षडमूरतियोग्याः ॥ चरमा हि पेम्म- रसभत्ती (९) । प्रेम । अथ किम् । तथा हि I सर्व्वे रसाश्च भावाश्च तरङ्गा इव वारिधैौ। उन्मज्जन्ति निमज्जन्तिं यत्र स प्रेमसञ्ज्ञकः ॥ खण्डानन्दा रसाः सर्व्वे सोऽखण्डानन्द उच्यते । अखण्डे खण्डधर्म्मी हि पृथक् पृथगिवाऽऽसते || (१) चरमा हि प्रेम रसभक्तिः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy