________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
પૂ
प्रेम | आमूलमाकलय ।
भगवदनुग्रहनामा जनको भगवज्जनासक्तिः । जननी तयोस्तु समयेऽजनिषत भूरोष्यपत्यानि ॥
Acharya Shri Kailassagarsuri Gyanmandir
अपि च ।
एको विवेकनामा तनयो वास्तु भक्तिसंज्ञिकाः कन्याः । तस्य विवेकस्य सुमतेर नया नाम दुहिताऽऽसीत् ॥ अपि च ।
नया समभावं पतिमासाद्य स्वभावजं शुद्धम् । मैत्रीमसृत पुत्रों भवतीं मत्तोषसन्धात्रीम् ॥ अपि च ।
कन्यकाः सरसनोरसभावादाययुर्द्विविधतां प्रथमं ताः । नीरसास्तु बहुधागुणयोगाद्भेजिरेऽथ दशतां रसभाजः ॥ उज्ज्वलातशमाश्च चसश्च प्रेम वत्सल इतीह रसाः षट् । उत्तमा इति तदाश्रयभाजो भक्तयश्च षडमूरतियोग्याः ॥ चरमा हि पेम्म- रसभत्ती (९) ।
प्रेम । अथ किम् । तथा हि
I
सर्व्वे रसाश्च भावाश्च तरङ्गा इव वारिधैौ। उन्मज्जन्ति निमज्जन्तिं यत्र स प्रेमसञ्ज्ञकः ॥ खण्डानन्दा रसाः सर्व्वे सोऽखण्डानन्द उच्यते । अखण्डे खण्डधर्म्मी हि पृथक् पृथगिवाऽऽसते ||
(१) चरमा हि प्रेम रसभक्तिः ।
For Private And Personal Use Only