________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य मै। कधेहितं णचं किं अकारूबं किम्बा पदणअं (१) । प्रेम। अङ्करूपमेव। मै। कधेहि को कस्म भूमिअंगहिस्मदि (२) । प्रेम। वत्मेऽवधारय। अद्वैतस्य रुद्रत्वेनात्मत्वं स्वस्य च श्रीराधास्वरूपग्रहणमन्यजनाशक्यं परम-रहस्यत्वेनायोग्यच्च मत्वा ।
अद्वैतमापादयदीशवेशं स्वयच्च राधाकृतिमग्रहीत्सः । इति प्रतीतिः किल वस्तुतस्तु स एव देवो दिविधो बभूव ॥ अद्वैतो वेशमात्रेण केवलं चरितार्थताम् ।
अगमत् किन्तु तत्रासीदाविर्भूतः स्वयं हरिः॥ अपि च। हरिदासः सूत्रधारो मुकुन्दः पारिपार्श्वकः ।
वासुदेवाचार्य्यनामा नेपथ्यरचनाकरः ।। श्रीराधाकृष्णसंयोगकारिणी जरतीव सा।
योगमाया भगवतो नित्यानन्दतनुं श्रिता॥ मै। समाइआओ केऽमी (३)।
प्रेम। अधिकारिणो ये अस्मिन्नर्थ स्वयमेव भगवानवादीत प्रागेव। यथा
(१) कथय तन्नत्यं किमतरूपं किम्बा परिण यम् । (२) कथय कः कस्य भूमिका यहि व्यति । (३) समाजिकाः के यमी।
For Private And Personal Use Only