SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमाझे राजसार्बभौमाद्यभिनयः। २२७ यातायातवां क्रमं विगणयन् तत्पादधूलोर्जुषन् सर्वज्ञेन वहिः स्थितो भगवता कैरप्ययं नायितः ।। राजा । ततस्ततः। वार्ताहा। ततश्च न मे प्रियश्चतुर्वेदीत्यादि पठित्वा सत्वरमक्ती-यं दोभ्यां परिरब्ध इति। राजा। ततस्ततः। वार्ताहा। ततस्तत्रैव काऽपि किंवदन्ती श्रुता। राजा । काऽसौ। वाताहा। पुरुषोत्तममेत्य त पुनर्गमयित्वा कतिचिदिनान्यपि । रमितैः प्रभुनैव तद्गिरोप्यथ वृन्दावनमेव गंस्यते॥ राजा। किं देवेन सहैव वा किं पश्चात्। वातीहा। पश्चादेव भविष्यति । यतो वाराणसीत एकाकिनैव भगवता चलितमिति दृष्टम्। अन्यदपि तत्र किमपि श्रुतम्। सार्व। किं तत्। वार्ताहा। कालेन वृन्दावनकलिवाती लुप्तेति तो ख्यापयितुं विशिष्य । कृपामृतेनाभिषिषेच देव स्तत्रैव रूपच सनातनच्च ॥ रामानन्दः। समुचितमेवैतत्। नेपथ्ये । दूरतो जयजयेत्युच्चैः कोलाहलः । 2 F2 For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy