________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमाझे राजसार्बभौमाद्यभिनयः। २२७ यातायातवां क्रमं विगणयन् तत्पादधूलोर्जुषन् सर्वज्ञेन वहिः स्थितो भगवता कैरप्ययं नायितः ।। राजा । ततस्ततः। वार्ताहा। ततश्च न मे प्रियश्चतुर्वेदीत्यादि पठित्वा सत्वरमक्ती-यं दोभ्यां परिरब्ध इति।
राजा। ततस्ततः। वार्ताहा। ततस्तत्रैव काऽपि किंवदन्ती श्रुता। राजा । काऽसौ। वाताहा। पुरुषोत्तममेत्य त पुनर्गमयित्वा कतिचिदिनान्यपि । रमितैः प्रभुनैव तद्गिरोप्यथ वृन्दावनमेव गंस्यते॥ राजा। किं देवेन सहैव वा किं पश्चात्। वातीहा। पश्चादेव भविष्यति । यतो वाराणसीत एकाकिनैव भगवता चलितमिति दृष्टम्। अन्यदपि तत्र किमपि श्रुतम्। सार्व। किं तत्। वार्ताहा। कालेन वृन्दावनकलिवाती
लुप्तेति तो ख्यापयितुं विशिष्य । कृपामृतेनाभिषिषेच देव
स्तत्रैव रूपच सनातनच्च ॥ रामानन्दः। समुचितमेवैतत्। नेपथ्ये । दूरतो जयजयेत्युच्चैः कोलाहलः ।
2 F2
For Private And Personal Use Only