SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० चैतन्यचन्द्रोदयस्य सर्वे । चाकर्ण्य। अये समागत इव भगवान् श्रीकृष्णचैतन्यः । यदयमपूर्व एव कोलाहलः श्रूयते। पुनर्नेपथ्ये। व्यद्यास्माकं सफलमभवज्जन्म नेत्रे कृतार्थे सर्वत्तापः सपदि विरतो निति प्राप चेतः। किं वा ब्रूमो बहुलमपरं पश्य जन्मान्तरं नो वृन्दारण्यात् पुनरुपगतो नीललं यतीन्द्रः ॥ राजा। किमपरं विलम्बध्वे तत्रैव गच्छाम। इति सर्व निकान्ताः। ततः प्रविशति श्रीकृष्णचैतन्यस्तत्कालोपनतो परमानन्दपुरीखरूपौ च । परितो दिदृक्षोपनताः काशीमिश्रादयश्च । श्रीचै। पुरीश्वरं प्रति । स्वामिन्। तीर्थद्दयं यदपि तुल्यमिदं महान्तः काश्यादयोऽपि पुरतः कलुषापहारि। आनन्ददाः किल तथाऽपि महान्त एव यावादीक्षणसुखं हि सुखाय तेन ॥ अतो हि त्वादृशां सङ्गस्तीर्थान्तरसेवनादपि परमो रम्य इति शीघ्रमेवायातम्। पुरीश्वरः। अस्ति तादृशं नो भागधेयम्। यदतिकालं भगवदिरह-दक्-दहनेन न दग्धाः स्मः । सत्वरमपसृत्य सार्वभौमरामानन्दो दण्डवत्रणमतः श्रीचैतन्यः ता. वालिङ्गति। काशीमिश्रः । खामिन् जगन्नाथवल्लभावकाशानन्तरं श्री For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy