________________
Shri Mahavir Jain Aradhana Kendra
२२६
चैतन्यचन्द्रोदयस्य
रेव तत्र न गतं न स दृष्टः ॥
राजा । सर्व्वभौम किमिति तथाविधानामपि तादृशं मा
www. kobatirth.org
राजा । ततस्ततः ।
वातीचा । ततश्च ।
सर्य्यम् ।
सार्व्व । महाराज यावन्मनो जयो न भवति तावदेव भगती मत्सरलता न किञ्चिदपि मुच्चति ।
Acharya Shri Kailassagarsuri Gyanmandir
गौडेन्द्रस्य सभाविभूषणमणिस्त्यक्वा य ऋद्धां श्रियं रूपस्याग्रज एष एव तरुणों वैराग्यलक्ष्मीं दधे । अन्तर्भक्तिरसेन पूर्णहृदयो वाऽवधूताकृतिः शैवालैः पिहितं महासर इव प्रीतिप्रदस्तद्विदाम् ।
राजा । कथ्यताम् ।
वातीचा |
राजा । ततस्ततः ।
वातीचा । तं सनातनमपागतमक्ष्णेईष्टिमात्रमतिमात्रदयाद्रः । आलिलिङ्ग परिघायतदोर्भ्यां सानुकम्पमथ चम्पकगौरः ॥ राजा । कथमिव । तस्य दर्शनं जातम । वातीचा । श्रुतमिदं तन्मुखादेव ।
औत्कण्द्यैकपुरःसराः प्रथमतो ये यान्ति नाथाय तो निष्क्रामन्ति त ईशनामनिरताः साखाः सरोमोद्गमाः ।
For Private And Personal Use Only