SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२५ नवमा राजसार्वभौमाघभिनयः । राजा। सार्वभौम अतिप्रेष्ठवृन्दावनोऽपि कथमसौ स्वल्पमेव कालं तत्रावतस्थे। सार्च । जगन्नाथेन तदिरहमसहमानेन समाकृष्ट इव । अपि च। प्रियखरूपे दयितखरूपे प्रेमस्वरूपे सहजाभिरूपे। निजानुरूपे प्रभुरेकरूपे ततान रूपे खविलासरूपे॥ राजा। ततस्ततः। वातीहा। ततश्च वाराणस्याम्। चन्द्रशेखर इति प्रथितस्य क्ष्मासुरस्य भवने भुवनेशः। प्राक्तनैः सुकृतराशिभिरस्य प्रत्यपद्यत तदा स यतीन्द्रः॥ राजा। ततस्ततः। वातीचा । तदानीन्तु। तमेत्य पश्येत्यनुरागपूर्व विश्वेश्वरो विश्वमिव न्ययुक्त। कुतोऽन्यथा तावति तुल्यकाले तुल्यक्रियः सर्वजनो बभूव ॥ अपि च। ब्रह्मचारिगृहिभिक्षुवनस्था याज्ञिका व्रतपराश्च तमोयुः। मत्मरैः कतिपयैर्यतिमुख्यै 2F For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy