________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
चैतन्यचन्द्रोदयस्य आलिहन्ति हरिणामुखफेणा
ना पवन्ति शकुना नयनाम्भः ।। कदापि। पतयालरसावुपत्यकाया
मपि गोवईनभूधरस्य देवः। अनुरागसुधाब्धिमध्यममा नहि भग्नोऽपि वहिर्व्यथां विवेद ॥ अनुवनमनुकुञ्जवीक्षमाणे रुदति विभावनुरक्तिमुक्तकण्ठम्। रुरुदुरिव लताश्च शा खनश्च
दिजम्मृगराजिरभाजि मुळ्यैव ॥ अपि च। विलपति करुणवरेण देवे
जलधरधीरगभीरनिस्वनेऽपि । चिरमनुविलपन्ति वास्पकण्ठाः
कचन च लास्यमपास्य नीलकण्ठाः ॥ एवमत्यनुरागवैकल्लादीश्वरत्वेनैव धाय॑माणदेहं तमालोकयद्भिः पुण्यवभिर्बलभद्रभट्टाचाव्यादिभिरहो अनर्थोऽयमापतित इति चिन्तयभिर्बलादिव वृन्दावनानिष्कासितो भगवानिति न चिरकालावस्थितिस्तत्र तस्येति । ततश्च ।
यः प्रागेव प्रियगुणगणैाढबद्धोऽपि मुक्तो गेहाध्यासाद्रस इव परो मूर्त एवाप्यमूर्तः । प्रेमालापैदृढतरपरिष्वङ्गरङ्ग प्रयागे तं श्रीरूपं सममनुपमे नानुजग्राह देवः ।।
For Private And Personal Use Only