SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ चैतन्यचन्द्रोदयस्य आलिहन्ति हरिणामुखफेणा ना पवन्ति शकुना नयनाम्भः ।। कदापि। पतयालरसावुपत्यकाया मपि गोवईनभूधरस्य देवः। अनुरागसुधाब्धिमध्यममा नहि भग्नोऽपि वहिर्व्यथां विवेद ॥ अनुवनमनुकुञ्जवीक्षमाणे रुदति विभावनुरक्तिमुक्तकण्ठम्। रुरुदुरिव लताश्च शा खनश्च दिजम्मृगराजिरभाजि मुळ्यैव ॥ अपि च। विलपति करुणवरेण देवे जलधरधीरगभीरनिस्वनेऽपि । चिरमनुविलपन्ति वास्पकण्ठाः कचन च लास्यमपास्य नीलकण्ठाः ॥ एवमत्यनुरागवैकल्लादीश्वरत्वेनैव धाय॑माणदेहं तमालोकयद्भिः पुण्यवभिर्बलभद्रभट्टाचाव्यादिभिरहो अनर्थोऽयमापतित इति चिन्तयभिर्बलादिव वृन्दावनानिष्कासितो भगवानिति न चिरकालावस्थितिस्तत्र तस्येति । ततश्च । यः प्रागेव प्रियगुणगणैाढबद्धोऽपि मुक्तो गेहाध्यासाद्रस इव परो मूर्त एवाप्यमूर्तः । प्रेमालापैदृढतरपरिष्वङ्गरङ्ग प्रयागे तं श्रीरूपं सममनुपमे नानुजग्राह देवः ।। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy