SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १७४ चैतन्यचन्द्रोदयस्य श्रीकृष्ण । कियन्त एव वैष्णवा दृष्टास्तेऽपि नारायणोपासका एव । अपरे तत्त्ववादिनस्ते तथाविधा एव । निरवद्यं न भवति तेषां मतम् । अपरे तु शैवा एव बहवः । पाषण्डास्तु महाप्रबलभूयांस एव। किन्तु भट्टाचार्य रामानन्दमतमेव मे रुचितम् । सार्व्व । भवन्मत एव प्रविष्टोऽसौ न तस्य मतकर्तृता । खामिन्नतः परमस्माकमप्येतदेव मतं बहुमतं सर्व्वशास्त्रप्रतिपाद्यचैतदिति । गोपीनाथाचार्य्यः । भट्टाचार्य भगवतोऽवस्थानस्थानं चिन्तितमस्ति । भट्टा । अपवार्य्य राज्ञैव चिन्तितम् । : गोपी । जनान्तिकम् । कीदृशं तत् । भट्टा । काशी मिश्रस्यालयः । Acharya Shri Kailassagarsuri Gyanmandir गोपी । साधु साधु सिंहद्वारनिकटवर्त्ती भवति । यतः सकाशात् सुखेनैव जगन्नाथदर्शनं भविष्यति । इति समुद्रकूलात् पुरुषोत्तमग्रामं विशन्ति । ततः प्रविशन्ति भगवज्जगन्नाथ प्रसादमालापाण्यो जगन्नाथदेवपपालकाः काशीमिश्रः परीक्षामहापात्रञ्च । सर्व्व । श्रयमयं श्रीकृष्णचैतन्यः स्वामी । इति सोत्कण्ठमुपसर्पन्ति । सर्व्व । भगवन एते भगवतः पशुपालाः । एष काशीमिश्र - नामा । एष सर्व्वाधिकारी प्राड्विवाको भगवतः । काशीमिश्रपरीक्षामचापात्रे । उपसृत्य दण्डवन्निपततः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy