SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यसमा कृष्णचैतन्यसार्वभौमाद्यभिनयः। १७३ देव अतिसत्वरं धावमानाः कतिचित्पुरुषाः समायान्ति। राजा। ज्ञायतां निरस्त्राः सास्वा वा ते मी। दीवा। निष्कम्य पुनः प्रविश्य च । देव निरस्त्रा एव सर्व्व। सार्व। नूनं प्रत्यावर्त्तते स एव देवः । पुनर्नेपथ्ये । सम्भय हरिं वद हरिं वदेति कोलाहलः । साव । अवितथमेव भगवान् प्रत्यावृत्तः। नेपथ्ये। तीर्थे व्चमीषु सकलेषु तथा न हप्ति जीताऽस्य सत्वरमतः परषोत्तमे सः । प्रत्याय यो कलयजङ्गमरत्नसानू रत्नाकरस्य सविधेः सुमुखो विधिनः । सार्व। महाराज यदयं गेपीनाथाचार्यः सहर्षमालपति तदयमागत एव भगवान् तदहमुपसपीमि। राजा। त्वरतां त्वरताम् । मनभट्ट त्वमप्यधुना विश्राम कुरु। वयमपि कार्याविशेषाय गच्छाम । इति निष्कान्ताः सर्वे । तीर्थाटनो नाम सप्तमोऽङ्कः ॥ अष्टमाङ्कः। ततः प्रविशति सार्वभौमादिभिर्दामोदर-जगदानन्दादिभिश्चानुगम्यमानः श्रीकृष्णचैतन्यः । श्रीकृष्ण । सार्वभौम एतावद्रं पर्यटितं भवत्मदृशः कोऽपि न दृष्टः केवलमेव रामानन्दरायः। स त्वलौकिक एव भवति । साव । देव अतएव निवेदितं सोऽवश्यमेव द्रष्टव्य इति। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy