________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्यटमा कृष्णचैतन्य सार्वभैौ माद्यभिनयः ।
पशुपालकाः । मालां कण्ठे दत्वा प्रणमन्ति । भगवान् । अहो किमेतत् भगवत्यार्षदा भवन्तो मदाराध्या एव कथमयोग्यमेतत क्रियते । इति सर्व्वान् प्रयम्यालिङ्गति । पशुपालाः । सार्व्वभौम भगवतो दिवास्वप्नसमयः सम्प्रतिजातः किमिदानीं तत्रैव गत्वा स्वामिना स्थातव्यं किं वा विश्रम्य स्नानादि कृत्वा समागन्तव्यम् । सार्व्व । स्नात्वा देवदर्शनं कर्त्तव्यम् ।
For Private And Personal Use Only
१७५
काशीमिश्रः । तदित एवागच्छन्तु । इति खालयमुपसारयति । सार्व्व । भगवन्निदं खलु अस्यैव मिश्रस्य पुरं श्रीचरणानां कृते शोधयित्वा स्थापितमस्ति । तदचैव प्रविशन्तु भगवन्तः । इति प्रवेशं नाटयन्ति | पशुपालादयः प्रणम्य निष्कान्ताः । ततः प्रविशन्ति बहव एवात्कलवासिनो महाशयाः । केचित् । तदानीमस्माकं समजनि न तादृक् सुभगता गतास्तेनास्माकं परमकरुणाने क्षणपथम् । इदानों नो भाग्यं समघटत यज्जनङ्गममिमं स्वयं नीलाद्रीशं वत नयनपातैर्विचिनुमः ॥ इत्युपसर्पन्ति ।
सार्व्व । भगवन् अयं भगवतोऽनवसरकालाङ्गसेवकोऽन्तरङ्गो जनार्द्दननामा। अयं स्वर्णवेत्रधारी पार्षदः कृष्णदासनामा। अयं लेखनाधिकारी शिखिमाहाती भ्रातरौ चाप्येतैौ ।
यंदा समासेोरनामा महानसाधिकारी । एते निसर्गभक्ताः श्रीजगन्नाथस्य । इमे चन्दनेश्वरमरारिसिंहेश्वरा ब्राह्म