________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमा सार्वभौमराजाधभिनयः ।
૧૫હે
.. राजा। कथमेकाकी चलितः ।
भट्टा। तादृशः कथमेकाकी। तथापि मया समीचीना विप्राः सङ्गे नियक्ताः सन्ति ।
राजा। कियहरं तावत्। भट्टा। गोदावरों यावत् ते यास्यन्ति भगवास्तु सेतुबन्धपर्यन्तं गमिष्यतीत्यनुमीयते।
राजा । ब्राह्मणास्तावहरं किमु न प्रेषिताः । भट्टा । तस्याननुमतेः । गोदावरीपर्य्यन्तन्तु रामानन्दानुरोधात्तेषां सङ्गोऽङ्गोकृतः। . राजा। कस्तावत्तस्यानुरोधः ।
भट्टा। गन्तव्यमिति निश्चये कृते मयोक्तं गोदावरीतीरे रामानन्दो वर्त्तते सेोऽवश्यमेवानुग्राह्यः ।
राजा । कथं तस्येदं सौभाग्यम् । भट्टा। महाराज स खलु सहजवैष्णवो भवति । पूर्वमयमस्माकमुपहासपात्रमासीत् सम्पति भगवदनुग्रहे जाते तन्महिमज्ञता नो जाता।
राजा। श्रुतोऽस्ति मया त्वयि यादृशस्तस्यानुग्रहो जातः । भट्टा। भगवत्प्रभावो हि स्वतः प्रकाशी। प्रविश्य
दौवारिकः । भट्टाचार्य भवत्प्रेषिता विप्रा गोदावरीतो निवर्तिता भवन्तं प्रतीक्षन्ते। भट्टा। उत्कण्ठते राजा प्रवेश्यन्तामिदेव। दौवा । यथाऽऽज्ञापयसि । इति पुनस्तानादाय प्रविणा ति ।
नाद
For Private And Personal Use Only