SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य राजा। भट्टाचार्य श्रुतं मया कोऽपि महाप्रभावः परमकारुणिको यतीन्द्रः सम्प्रति गौडादागतोऽस्ति । भट्टा । अथ किम्। राजा । कथं मया तस्य चरणवन्दनं क्रियते। भट्टा। इदंत्वतिदुर्घटम्। विरलप्रचाराणां तेषां निष्किच्चनेनैव दर्शनं लभ्यते। तत्रापि दिनकतिपयान्यद्य दक्षिणस्या दिशि चलिताः सन्ति। • राजा। किमिति जगन्नाथमहाप्रभोः समीपं विहाय चलितवन्तः । भट्टा । “तीर्थीकुर्वन्ति तीर्थानि स्वान्तस्थेन गदामृता” इति सामान्यानामेव महतामयं निसर्गः। अयन्तु भगवानेव स्वयम् । राजा। सविस्मयम्। भट्टाचार्य भवन्तश्चेदिदं ब्रुवन्ति तत्मत्यमेवैतत् । तदा किमिति यत्नपरस्मरं भवताऽत्र नारक्षि। भट्टा। महाराज। ब्रह्मादयो लोकपाला यवभङ्गतरङ्गिणः । विना स्वकरुणदेवों पारतन्त्र्यं न सोऽईति ॥ तथाऽपि। कतिन विहितं स्तोत्रं काकुः कतोह न कल्पिता कति न रचितं प्राणत्यागादिकं भयदर्शनम् । कति न रुदितं धृत्वा पादौ तथाऽपि स जम्मिवान् प्रकृतिमहता तुल्चौ स्यातामनुग्रनिग्रहो॥ राजा। सेोत्कण्ठम् पुनरत्राऽऽगमिष्यन्ति । भट्टा। अथ किम् । सङ्गिनस्वत्र वर्तन्ते । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy