SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ चैतन्यचन्द्रोदयस्य दृश्यन्ते तदमी तैर्थिका एव। पुनर्निभाल्य । अये सर्व एव गौडीयाः। पुनर्निरूप्य । अयमयमद्वैताचार्यः । अयमयं नित्यानन्दावधूतः। अयमयं श्रीवासः। अयमयं हरिदासः । अयं गदाधरदासः। इमे गोविन्दघोषादयः । एष मकरध्वजः । एष काशीनाथः। एते नरहरिप्रमखाः । एते कुलीनग्रामीण रामानन्दादयः। एते नित्यानन्दपार्षदा गौरीदासादयः । किं बहुना सर्व्व चैतन्यपार्षदा एव समागच्छन्ति। तद्रमेव जातमद्यात्रैव स्थित्वा प्रत्येकमेते सम्भाषणीयाः। इत्युपसर्पति । ततः प्रविशन्ति भगवद्दर्शनार्थं प्रस्थिता व्यदैतादयः । अद्वै। अये पुरतः सार्वभौम इव दृश्यते कोऽर्थः । साव। उपस्त्यावेतं प्रणमति एवमन्यानमि। दूरे चरिदासं विलोक्य । कुलजात्यनपेक्षाय हरिदासाय ते नमः । हरिदासः। दूरेऽपसर्पन ससाध्वसं प्रणमति । अहै। सार्वभौम भवद्भिः कथं श्रीकृष्णचैतन्यपदारविन्दस्य विच्छेद उरीकृतः। . सार्व। एवमेव। इति सर्व कथयति । अहै। हहो अद्यात्रैव सर्वे विश्रामन्तु भट्टाचार्येण सह गोष्ठी कर्त्तव्या। सर्वे । यथारूचितं भवाः। इति यथायथं वासं कुर्वन्ति । श्रीकान्तः। शिवानन्दं प्रति । भो मातुलमहाशय अहं अये यामि यदि वोऽनुमतिर्भवति। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy