SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org दशमाङ्के महाप्रभुश्रीकान्तयोरभिनयः । Acharya Shri Kailassagarsuri Gyanmandir ऽधुनैव समायातः । स्वरू। क्कासैौ। गोवि । महाप्रभुना सह सङ्कथयन्नास्ते । शिवा । यथासुखं साधय । श्रीका | प्रणम्य निष्कामति । द्वै । एहि भट्टाचार्य्य एहि वासं कृत्वा समये सव्र्व्वं श्रोत व्यम् । इति निष्कान्ताः । ततः प्रविशतः स्वरूपगोविन्दौ । 1 स्वरू। श्रुतं गौडतः सर्व्वेऽद्वैनादयः समागच्छन्ति । गोविन्दः । सम्प्रति तान मध्यवर्त्मनि परित्यज्य श्रीकान्ता २३७ स्वरू। तदावामपि श्टणुव । इत्युपसर्पतः । ततः प्रविशति सुखोपविष्टः पुरीश्वरेण सह स महाप्रभुः कियद्दूरे श्रीकान्तश्च । महा | श्रीकान्त कथय के के समायान्ति । श्रीका । प्रभो सर्व्व एव त्वदीयाः । अस्मिन्नब्दे न कोऽपि तत्र वर्त्तते । श्रदृष्टश्रीचरणाश्च केचित् । स्वरू । उपसृत्य । जयति जयति महाप्रभुः । महा । एह्येहि स्वरूप । इति खसमीपमुपवेशयति । For Private And Personal Use Only श्रीका । खरूपं प्रणमति । महा । श्रीकान्त ततस्ततः के तेऽदृष्टपूर्व्वीः । श्रीका। प्रभो अद्वैताचार्य्यस्य पुत्रा विष्णुदासगोपालदासादयः। अन्यश्चाद्वैतसङ्गे कश्चिद खिलजनप्रियः श्रीनाथनामा ।
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy