________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
दशमाङ्के महाप्रभुश्रीकान्तयोरभिनयः ।
Acharya Shri Kailassagarsuri Gyanmandir
ऽधुनैव समायातः । स्वरू। क्कासैौ।
गोवि । महाप्रभुना सह सङ्कथयन्नास्ते ।
शिवा । यथासुखं साधय ।
श्रीका | प्रणम्य निष्कामति ।
द्वै । एहि भट्टाचार्य्य एहि वासं कृत्वा समये सव्र्व्वं श्रोत
व्यम् । इति निष्कान्ताः ।
ततः प्रविशतः स्वरूपगोविन्दौ ।
1
स्वरू। श्रुतं गौडतः सर्व्वेऽद्वैनादयः समागच्छन्ति ।
गोविन्दः । सम्प्रति तान मध्यवर्त्मनि परित्यज्य श्रीकान्ता
२३७
स्वरू। तदावामपि श्टणुव । इत्युपसर्पतः ।
ततः प्रविशति सुखोपविष्टः पुरीश्वरेण सह स महाप्रभुः कियद्दूरे
श्रीकान्तश्च ।
महा | श्रीकान्त कथय के के समायान्ति ।
श्रीका । प्रभो सर्व्व एव त्वदीयाः । अस्मिन्नब्दे न कोऽपि तत्र वर्त्तते । श्रदृष्टश्रीचरणाश्च केचित् ।
स्वरू । उपसृत्य । जयति जयति महाप्रभुः ।
महा । एह्येहि स्वरूप । इति खसमीपमुपवेशयति ।
For Private And Personal Use Only
श्रीका । खरूपं प्रणमति ।
महा । श्रीकान्त ततस्ततः के तेऽदृष्टपूर्व्वीः । श्रीका। प्रभो अद्वैताचार्य्यस्य पुत्रा विष्णुदासगोपालदासादयः। अन्यश्चाद्वैतसङ्गे कश्चिद खिलजनप्रियः श्रीनाथनामा ।