SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य २३८ महा । कथमसैा शिवानन्दसङ्गं त्यक्का तत्सङ्गे श्रयाति । श्रीका । तेनेाक्तं मया निम्मृते भवान् महाप्रभोः समीपे नीत्वा तद्विशेषानुग्रहं ग्राहयितव्य इति तदाश्वासेन । महा । विहस्य स्वरूपं प्रति । श्रूयताम् । अद्वैतेोपायनमिदमतिखादुभावीति कार्य्यं प्रेमैतस्मिन् किमपि भवताऽप्यत्र मैत्रीस्वरूपे । त्वञ्च्चास्मिन् शङ्करसुमधुरं भावमुद्भावयेथाः सर्व्वेषां हि प्रकृतिमधुरो इन्त तुल्येन योगः ॥ उभौ । यथाऽऽज्ञापयति देवः । महा । पुनः के | श्रीका। वासुदेवापत्यं मातुलस्य पुत्रैौ । महा । तैौ दृष्टपूर्वै । श्रीका । कनीयांस्तु यः सोऽदृष्ट श्रीचरणः । महा । पुरीश्वरं प्रति । स्वामिन् तव दासः । श्रीका। प्रभो एवमेव । महा । ततस्ततः । श्रीका | रामानन्दवसोरपत्यं एवमन्येऽपि । महा । स्वामिन् पुरीश्वर हो स्वरूप अस्मिन्नब्दे एतेष कृते खल्वमो मद्दर्शनं लस्यन्ते 1 उभौ । स्वगतम् । अहो कः सन्दर्भेऽस्य वचसः । भवतु स्वयमेव स्फुटिष्यति । महा । अस्मिन्नब्दे भूपालदर्शनमाचार्य्यस्य भविष्यति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy