________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
२३८
महा । कथमसैा शिवानन्दसङ्गं त्यक्का तत्सङ्गे श्रयाति ।
श्रीका । तेनेाक्तं मया निम्मृते भवान् महाप्रभोः समीपे नीत्वा तद्विशेषानुग्रहं ग्राहयितव्य इति तदाश्वासेन । महा । विहस्य स्वरूपं प्रति । श्रूयताम् ।
अद्वैतेोपायनमिदमतिखादुभावीति कार्य्यं प्रेमैतस्मिन् किमपि भवताऽप्यत्र मैत्रीस्वरूपे । त्वञ्च्चास्मिन् शङ्करसुमधुरं भावमुद्भावयेथाः सर्व्वेषां हि प्रकृतिमधुरो इन्त तुल्येन योगः ॥ उभौ । यथाऽऽज्ञापयति देवः ।
महा । पुनः के | श्रीका। वासुदेवापत्यं मातुलस्य पुत्रैौ । महा । तैौ दृष्टपूर्वै ।
श्रीका । कनीयांस्तु यः सोऽदृष्ट श्रीचरणः । महा । पुरीश्वरं प्रति । स्वामिन् तव दासः । श्रीका। प्रभो एवमेव ।
महा । ततस्ततः ।
श्रीका | रामानन्दवसोरपत्यं एवमन्येऽपि ।
महा । स्वामिन् पुरीश्वर हो स्वरूप अस्मिन्नब्दे एतेष कृते खल्वमो मद्दर्शनं लस्यन्ते
1
उभौ । स्वगतम् । अहो कः सन्दर्भेऽस्य वचसः । भवतु
स्वयमेव स्फुटिष्यति ।
महा । अस्मिन्नब्दे भूपालदर्शनमाचार्य्यस्य भविष्यति ।
For Private And Personal Use Only