________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमा शिवानन्दगन्धर्वाधभिनयः । २३५ शिवा। पुरोऽवलोक्य। अये पुरतोऽयमाचार्यगोखामिनो मृत्य इव लक्ष्यते। तभद्रं जातं यदर्थ चिन्त्यते तदेव सम्पन्नम्।
उपसृत्य गन्ध । महाशय श्राज्ञापयति भगवानद्वैतगोखामी भवन्तम्। शिवा। अवहितोऽस्मि कथ्यताम् । गन्ध। आयातः । इत्यादि पुनः पठति । शिवा । अहमपि तदाज्ञां प्रतीक्षमाण एवास्मि । गन्ध । विशेषः कश्चिदस्ति। शिवा। कोऽसौ। गन्ध । अस्मिन्नब्दे खानयात्रा च द्रष्टव्येति । शिवा। अभीष्टमेवैतदखिलस्य तत्माधय भगवन्तो ज्ञाप्यन्ताम्। अयमहं दिनानि निद्धार्या चरणान्तिकं गच्छन्नस्मि । तावदहं श्रीवासपण्डितप्रभृतिभिनितुं तत्र गच्छामि त्वमपिसाधय । इति निष्कान्ताः। ततः प्रविशत्ययटोक्षेपेण सार्वभौमः ।
सार्वभौमः। यद्यपि भगवतोऽस्मिन्नर्थे नानुमतिजीता तथाऽपि हठादेवाहं वाराणसों गत्वा भगवन्मतं ग्राहयामीति हठादेव तत्र गच्छन्नस्मि न जाने किं भवति। यद्यपि भगवत इच्छाधीनैव करुणा तथाऽपि करुणापरतन्त्रत्वं तस्येति कदाचित् करुणाऽपि स्वतन्त्रा भवतीति करुणाया एव साहाय्येन यद्भवति तदेव भविष्यति । इति परिक्रामन् पुरोऽवलोक्य । अहो यदमी एकत्र समुपचिता अनेकश नानादेशीया जनाः परतो
2G 2
For Private And Personal Use Only