SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमा शिवानन्दगन्धर्वाधभिनयः । २३५ शिवा। पुरोऽवलोक्य। अये पुरतोऽयमाचार्यगोखामिनो मृत्य इव लक्ष्यते। तभद्रं जातं यदर्थ चिन्त्यते तदेव सम्पन्नम्। उपसृत्य गन्ध । महाशय श्राज्ञापयति भगवानद्वैतगोखामी भवन्तम्। शिवा। अवहितोऽस्मि कथ्यताम् । गन्ध। आयातः । इत्यादि पुनः पठति । शिवा । अहमपि तदाज्ञां प्रतीक्षमाण एवास्मि । गन्ध । विशेषः कश्चिदस्ति। शिवा। कोऽसौ। गन्ध । अस्मिन्नब्दे खानयात्रा च द्रष्टव्येति । शिवा। अभीष्टमेवैतदखिलस्य तत्माधय भगवन्तो ज्ञाप्यन्ताम्। अयमहं दिनानि निद्धार्या चरणान्तिकं गच्छन्नस्मि । तावदहं श्रीवासपण्डितप्रभृतिभिनितुं तत्र गच्छामि त्वमपिसाधय । इति निष्कान्ताः। ततः प्रविशत्ययटोक्षेपेण सार्वभौमः । सार्वभौमः। यद्यपि भगवतोऽस्मिन्नर्थे नानुमतिजीता तथाऽपि हठादेवाहं वाराणसों गत्वा भगवन्मतं ग्राहयामीति हठादेव तत्र गच्छन्नस्मि न जाने किं भवति। यद्यपि भगवत इच्छाधीनैव करुणा तथाऽपि करुणापरतन्त्रत्वं तस्येति कदाचित् करुणाऽपि स्वतन्त्रा भवतीति करुणाया एव साहाय्येन यद्भवति तदेव भविष्यति । इति परिक्रामन् पुरोऽवलोक्य । अहो यदमी एकत्र समुपचिता अनेकश नानादेशीया जनाः परतो 2G 2 For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy