________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य रायमाण-जननिकरे कचन समये सेवाधिकारितयाऽरतया समुपसीदता सीदता च भगवत्-कृष्णचैतन्य-तन्यमान-तिरोभाव-भाव-भा-भावित-मानसाऽरुषा परुषाऽऽपद्दशावशादशातशात वैमुख्येन मुख्येन हेतुना तथाविधेऽपि परमानन्दे मानं देयमपि न कुर्खता वताऽवनिम्ताऽनिम्ताऽभिलाषेण गजपतिना प्रतापरुद्रणाऽऽदिष्टोऽस्मि । यथा। हंहो चारणाचार्य।
सोऽयं नीलगिरीश्वरः स विभवो यात्रा च सा गुण्डिचा ते ते दिग्विदिगागताः सुकृतिनस्तास्ता दिदृक्षार्त्तयः । आरामाश्च त एव नन्दनवनश्रीणां तिरस्कारिणः साण्येव महाप्रभुं वत विना टन्यानि मन्यामहे ॥ तदिदानों प्रेम-सौभगवतो भगवतो यतीन्द्रस्य तस्यैव गुणपरिमलोगार-सारेण रसारण केनापि प्रयोगेण शुभवता भवताऽहमानन्दनीयः। यतः
प्रियस्य साक्षादविलोकजन्यां बाधा विसोढं न हि कोऽप्युपायः । सुहनिरुक्तादथवाऽभिनीता
दृते तदीयाङ्गणसम्प्रयोगात्॥ इति तदवश्यमत्र यतनीयम्। चित्रच्चैतत्
निर्धमोऽप्यनुमीयते प्रतिदिशं यस्य प्रतापानलः साधूनां सुखदो विपक्षशलभव्यूहस्य दाहोद्धरः । प्रागेव स्फुटने विशङ्कितधिया यस्योषाणां प्रक्रमः श्रोशेनावरणैरकारि बहुभिर्ब्रह्माण्डल्लेपो वहिः ॥
For Private And Personal Use Only