________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्दोदय
नाटकम् ।
प्रथमाङ्कः। प्रस्तावना।
नान्दी। निधिषु कुमुदपद्मशङ्खमुख्येवरुचिकरो नवभक्तिचन्द्रकान्तः । विरचितकलिकोकशाकशंकुर
विषयतमांसि हिनम्तु गौरचन्द्रः॥ नान्द्यन्ते नूत्रधारः ॥ अलमतिप्रसङ्गेन ॥ भो भो अद्याहं रत्नाकरवेला-कन्दलित-दलित-कज्जलोज्ज्वलन्महानीलमणिकन्दलस्य नीलगिरि-दरी-दरीदृश्यमान-घनदलमाल-तमालतरु-कडम्बस्य गभीरतर-कोटर-महाऽवट-वट-निकट-प्रकटप्रमदमातङ्गस्य भगवतः श्रीपुरुषोत्तमस्य गुण्डिचायात्रायां सकल-दिग्विदिग्विहारि-हारि-नरनिकर-मुखर-मुख-रममाणजयध्वनि-ध्वनित-जगदण्डभाण्डुकुहर प्रमोद-मोदमान-मानस-रसाऽविभक्त-भक्तजन-जनितभगवत्कीर्तन-कुटहल-हलहलाखान-स्वानन्दित-दिग्वधूनिकरे सविमई मईल-साहचर्यलम्पट-पटह-महापण-पणवस्वन-वनल्प-ढक्का-ढकार-गभीरभेरी-भावति-दन्द भि-द्वार-कारणान्यशब्दाग्रहनिरवधि-वधि
For Private And Personal Use Only