________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना।
सोऽयं मूर्तिमानिव निवहीभूतः पराक्रमः क्रम-समुपचीयमान-भगवद्भाव-स्वभाव-स्वयमाविर्भूत-शान्तिरसाऽवगाह-निर्धत रजस्तमस्तया तया विद्यया शम इव शरीरी परेषामपि मनसि न सिध्यन्तों विषयवासना करोति। तदधुना धुनानः सन्देहं देच्च्च कृतार्थयन्नयमहं श्रीनाथेनाऽनुगृहीतेन तस्यैव भगवतोऽवतो निजकरुणां श्रीकृष्णचैतन्यस्य प्रियपार्षदस्य शिवानन्दसेनस्य तनुजेन निर्मितं परमानन्ददास-कविना विनाशित-हतकषाय-तिमिरं श्रीचैतन्यचन्द्रोदयं नाम नाटकमभिनीय समीहित-हितमस्य नृपतेः करिष्यामि। अग्रतोऽवलोक्य। भो भो इत इतः। प्रविश्य ॥ पारिपार्श्विकः । भाव आश्चर्यमाश्चर्यम्। सूत्रधारः । मारिष किन्तत्॥ पारिपार्श्विकः। एतावत्यपि भगवतः श्रीनीलाचल-चलदानन्दकन्दस्य स्यन्दन-यात्रा-परमानन्दे कतिपये सुखोपरमे परमविमनस्कास्तमस्काण्ड-भाण्डमिव ब्रह्माण्डं मन्यमाना विलपन्तः सन्ति । तथा हि।
अहो सोऽयं नीलाचलतिलकयात्रा * विधिरियं नवोद्यानश्रेणीरथविजयवाऽपि तदिदम्। दहत्युच्चैः पित्तञ्चर इव दृशौ कृन्तति मनः
खलानां वाणीव व्यथयति तनुं हृदुव्रण इव ॥ तत् कथय किमत्र रहस्यम्।
* गमनयात्रा इति वा पाठः।
For Private And Personal Use Only