________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
द्वितीया भक्तिवैराग्ययोरभिनयः ।
३५
विरा। चरणावभिवाद्य । देवि कथय कथं सत्यादय इव
कलिना भवत्यो न पराभूताः ।
भक्तिः । विरा ण आणेस सुलह । अम्हाणंज्जेव कर कोवि महाकारुणि भवं भ-बन्ध-च्छे - चरिदो गो रचन्दो ओदीणो (१) ।
विरा । भगवति कथय किमत्र रहस्यम् ।
1
भक्तिः । विरा एदस्मिं कलिले कलिया - लेश- मेत्तं वि धम्मन्तरं णत्थि । ण त्थिरदरं किंपि होइ | केलं अलगकरेदि । एदं कलिं भवम्मो बद्धं मोहवि पराकरोदित्ति साहण-सद्द - सद्दम्म । सुद्ध-भत्ति- जोएण एणसामवहारएण कलि- मल-मलण- आरिणा चण्डालं चण्डाऽलङ्घणिज्जदुव्वासणा-वास - णाशेण सङ्गीपङ्गाओ मादिसीओ भत्तिदइओ सङ्गे कदु भश्रवदा श्रवदारो किदो भत्त-वेशेण (२) । विरा । श्रवगतमिदं मितं प्रकाशयन्त्या गगनवाण्या | किन्तु
-
Acharya Shri Kailassagarsuri Gyanmandir
(१) विराग न जानासि पूटणु । कास्माकमेव कृते कोऽपि महाकारुणिको भगवान् भव-बन्धच्छेदक- चरितो गौरचन्द्रः च्यवतीर्णः ।
1
2
I
(२) विराग एतस्मिन् कलिकाले कलिका-लेशमाचमपि धम्मीन्तर नास्ति । न स्थिरतरं किमपि भवति । केवलम् अलङ्करोति । एतं कलिं भगवदमी बन्धं मोहमपि पराकरोति इति साधन - साध्य - सज्जः भक्तियोगेन एनसामवहार के कलि-मल - मथन - कारिणा बाचण्डा चण्डाऽनीय दुर्वसना वास-नाशेन साङ्गोपाङ्कां मादृशीं भक्ति देवीं सङ्गे कृत्वा भगवता व्यवतारः कृतो भक्तवेशेन ।
For Private And Personal Use Only