SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org द्वितीया भक्तिवैराग्ययोरभिनयः । ३५ विरा। चरणावभिवाद्य । देवि कथय कथं सत्यादय इव कलिना भवत्यो न पराभूताः । भक्तिः । विरा ण आणेस सुलह । अम्हाणंज्जेव कर कोवि महाकारुणि भवं भ-बन्ध-च्छे - चरिदो गो रचन्दो ओदीणो (१) । विरा । भगवति कथय किमत्र रहस्यम् । 1 भक्तिः । विरा एदस्मिं कलिले कलिया - लेश- मेत्तं वि धम्मन्तरं णत्थि । ण त्थिरदरं किंपि होइ | केलं अलगकरेदि । एदं कलिं भवम्मो बद्धं मोहवि पराकरोदित्ति साहण-सद्द - सद्दम्म । सुद्ध-भत्ति- जोएण एणसामवहारएण कलि- मल-मलण- आरिणा चण्डालं चण्डाऽलङ्घणिज्जदुव्वासणा-वास - णाशेण सङ्गीपङ्गाओ मादिसीओ भत्तिदइओ सङ्गे कदु भश्रवदा श्रवदारो किदो भत्त-वेशेण (२) । विरा । श्रवगतमिदं मितं प्रकाशयन्त्या गगनवाण्या | किन्तु - Acharya Shri Kailassagarsuri Gyanmandir (१) विराग न जानासि पूटणु । कास्माकमेव कृते कोऽपि महाकारुणिको भगवान् भव-बन्धच्छेदक- चरितो गौरचन्द्रः च्यवतीर्णः । 1 2 I (२) विराग एतस्मिन् कलिकाले कलिका-लेशमाचमपि धम्मीन्तर नास्ति । न स्थिरतरं किमपि भवति । केवलम् अलङ्करोति । एतं कलिं भगवदमी बन्धं मोहमपि पराकरोति इति साधन - साध्य - सज्जः भक्तियोगेन एनसामवहार के कलि-मल - मथन - कारिणा बाचण्डा चण्डाऽनीय दुर्वसना वास-नाशेन साङ्गोपाङ्कां मादृशीं भक्ति देवीं सङ्गे कृत्वा भगवता व्यवतारः कृतो भक्तवेशेन । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy