SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ चैतन्यचन्द्रोदयस्य इग्ग-विभंस-गलाणाणणो मए पडिचिज्जन्तोविमं आलोइत्र लोइअ-भिम-दशं श्रावन्नो सन्तो सन्तोष पाशअन्तो सत्रन्तोदं मुञ्चन्ता ब्व इध आअच्छदि। हन्त अम्हाणं एदादिशीए सम्पत्ति-पडिपत्ति-पडिवादिए सुत्यदशाए भाउणे विराअस्य सङ्गो सङ्गोचरो ण होइ। ण आणे दुज्जनहिं कलिजणेहिं कलिदाचाहिदो उव्वरिओ ण वेत्ति (१)। विरागः। अवलोक्य । इयमेव भक्तिदेवी। तथा हि अन्तः प्रसादयति शोधयतीन्द्रियाणि मोक्षञ्च तुच्छयति किं पुनरर्थकामौ । सद्यः कृतार्थयति सन्निहितैकजोवा नानन्दसिन्धुविवरेषु निमज्जयन्ती॥ सदुपसपामि। इत्युपसृत्य। देवि विरागोऽहं प्रणमामि। भक्तिः। सवात्सल्यम्। भात ओ जीवसि वसिणं पाणासितुमम् । एहि एहि इति करेण स्पृशति (२) । (१) अहो क एघ निरन्तरगुरूदेग-वेदना-जर्जरित-मानसा मान-सौभाग्य-विभ्रंश-ग्लानाननो मया परिचीयमानोऽपि माम् घालोक्य लौकिक-भिन्न-दशाम् यापन्नः सन सन्ता प्रकाश यन् खयन्तोदं मुच्चनिव हत यागच्छति। हन्त यस्माकम् एतादृश्याम् सम्पत्तिप्रतिपत्ति-प्रतिपादिन्याम् सुस्थदश याम् मातुर्विरागस्य सङ्गः सङ्गोचरी न भवति। न जाने दुर्जनः कलिजनैः कलि तात्याहित उहत्तो नवेति। (२) हे भातः जीवसि वशिनाम् प्राणोऽसि त्वम् । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy