________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाके भक्तिवैराग्ययोरभिनयः ।
३३ काम समूलमुदमूल्यत धर्मशाखी
मैत्रादयश्च किमतःपरमीहितव्यम् । क्षणं विम्टश्य । तादृश-बन्धु-जन-विप्रयोग-जनित-क्लेशेन चिरतर-तदनुसन्धान-कृतपरिश्रमेण च निःसारीभूत-भूतलाऽवलोक-शोकेन च मृशमाकुलोऽस्मि । तेन वचन च क्षणं विश्रमणीयम्। इति तथा कृत्वा सवाष्यम् । दृष्टं सर्वमिदं मनोवचनयोरुद्देश्यतच्चेष्टयो
जात्यैकविसमुलं कलिमलश्रेणीकृतग्लानितः । कृष्ण कीर्तयतस्तथानुभजतः साश्रून् सरोमोगमान् वाह्याभ्यन्तरयोः समान् वत कदा वीक्ष्यामहे वैषणवान्। याकाशे कसें दत्त्वा । "किं ब्रवीषि । यत्र भक्तिस्तत्रैव ते द्रष्टव्या" । इति । क्षणं विम्टश्य। अहो भक्तिदेवी काप्यस्तीति । सम्भाव्यते। पुनराकाशे लक्ष्यं बद्ध्वा। किं ब्रवीषि भोः।
"गौडक्षोणी जयति कतमा पुण्यतीर्थावतंसप्राया याऽसौ वहति नगरी श्रीनवदीपनाम्नीम्। यस्यां चामीकरचयरुचेरीश्वरस्यावतारो
यस्मिन् मूत्ती पुरिपुरि परिस्पन्दते भक्तिदेवी" ।। इति सहर्षम्। हन्त हन्त जीवद्भिः किं न दृश्यते तदितस्तत्रैव गच्छामि। इति कतिचित्पदानि परिकामति।
ततः प्रविशति। भक्तिदेवी। पुरोऽवलोक्य । अम्मो को एषो निरन्तर-गरुओब्वेअ-वेअणा-जज्जरिज्जन्त-माणसो माणसा
For Private And Personal Use Only