________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
चैतन्यचन्द्रोदयस्य भवत्यो वा किमीइन्ते स वा देवः किमीहते। निराश्रयस्य मम वा किमसौ भविताश्रयः॥ भक्तिः। संस्कृतमाश्रित्य । विराग श्रूयताम्। प्रनीमश्चाण्डालानपि खलु धुनीमोऽखिलमलं लुनोमः संस्कारानपि हदि तदीयानतिढान् । कृपादेवी तस्य प्रकटयति दृक्पातमिह चे
तदा तेषामन्तः कमपि रसभावञ्च तनुमः ॥ विरा। तस्य कृपादेवों विना खातन्त्रेण भवतीनां तथा सामर्थं न विद्यते।
भक्तिः। तस्म वा तज्जणाणं वा णवाऽणगहमन्तरण अम्हे ण होम्म किं उण तधा कुणम्ह (१)। विरा। द्वितीयप्रश्नस्योत्तरं किम्। भक्तिः। विरात्र सुणेहि (२) इति। संस्कृतेन ।
नवद्वीपे नासोदहह स जनो यस्य न पुरे हरेंगेंहं नो तद्यदपि भगवन्मूर्तिरक्षितम्। न सा यस्याः सेवा न भवति न सा या न सरसा
रसो नासो सङ्कीर्तननटनमुख्यो न खलु यः॥ इयंज्जेव तस्म ईहा (३)।
. (१) तस्य वा तज्जनानां वा नवानुग्रहमन्तरेण वयं न भवामः किंय. नस्तथा कुर्मः ।
(२) विराग पटणु । (३) इयमेव तस्य इच्छा।
For Private And Personal Use Only