________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाके भक्तिवैराग्ययोरभिनयः । विरा। किमयं वयमेव तथाऽऽज्ञापयति। किंवा ते त एव तदाशयमभिमत्य मत्यनुसारेण सारेण व्यवहरन्ति ।
भक्तिः । तस्म तहज्जेव महिमा महिमाणदो जं दहणज्जेव तं तहज्जेव ग्गहगत्या वित्र होन्ति। जणाओ जह तस्म आसन साअंजेव सव्वे जाणन्ति कुणन्ति च तदणुरूअं । तत्म ओदारे कमलावि ओदीमेव्व। जदो ण कत्मवि देस तत्य आसि । आशिशपालं सअंच जं करोदि तं सुणह (१)। संस्कृतमाश्रित्य ।
श्रीवासस्य गृहे कदाचन कदाप्याचा_रत्नालये श्रीविद्यानिधिमन्दिरेऽपि च कदा गेहे मुरारेरपि । गायन् सुप्रियपार्षदेषु पुलकस्तम्भाश्रुधर्मादिभिः
सान्द्रानन्दमयीभवन्ननुदिनं देवो नरीनृत्यते ॥ विरा। भगवति स किं सर्वदा भक्ताचरितमेव प्रकट यति । किंवा कदाचिदैश्वर्यमपि। भक्तिः। संस्कृतेन । विराग यद्यपि
अलौकिकीतोऽपि च लौकिकीय लीला हरेः काचन लोभनीया।
(२) तस्य तथैव महीमा-महिमानतो यत् तत् दृष्ट्वैव तथैव ग्रहग्रस्ताश्व भवन्ति । जना यथा तस्य प्राशयं खयमेव सर्वं जानन्ति कुर्वन्ति च तदनुरूपं । तस्य अवतारे कमलापि अवतीसँव । यतो न कस्यापि दैन्यं तत्र आसीत्। याशिशुकालं खयञ्च यत् करोति तत्
पूटणु।
For Private And Personal Use Only