________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य महेशशीर्षादपि भूमिमध्यं
गतैव गङ्गा मुदमातनोति ॥ तहवि कशिम्पि कहिम्यि अलोइअंपि पडेदि। तधादि कदिम्पि दिअहे शिरिवास-वासम्मिकरिज्जन्त-देव-गेहप्पदक्विण दक्विणा-अङ्गण-गएण कणवि भाअधअ-सुइवुत्तिणा महामज्जवेण मलेच्छण मलेच्छण क्सणं सीव्वन्तेन दीव्यन्तेण दीन्हदरमएण भवं विस्मम्भरो दिहो। दहण तकवणदो महरा-मअदोवि मादअतमेण तस्म दंशणमएण भेम्हणो भवित्र विअशिदणेत्तो हीहीमुनो दिढ दिड कम्पित्ति-सव्वङ्ग-पुलइदो णिरन्तर-निस्मरन्त-प्पवाह-वाह सलिल-स्थिमिद-वच्छत्यलो वसणादिअं विच्छिवित्र उद्धबाहू णच्चिदं पउत्तो सो। तदो तंतहाविधं पेकिवत्र भावं अवंच-अन्तो शिरिवासं भणिदवन्ता (१)। श्रीवास किमिदं कथमकस्मादयमीदृग्जातो दृग्जातोत्सव इव। तदो तेणवि
(१) तथापि कदापि कथमपि बलौकिकमपि प्रकट यति । तथा हि कस्मिन्नपि दिवसे श्रीवास-वासे क्रियमाण-देवगेहप्रदक्षिणा दक्षिणाङ्गणगतेन केनापि भागधेयसूचीरत्तिना महामद्यपेन अमलाक्षेण स्लेच्छेन वसनं सीव्यता दीव्यता जिह्मतरमदेन भगवान् विश्वम्भरो दृष्ः। दृष्ट्वा तत्क्षणतः मदिरा-मदतोपि मादकतमेन तस्य दर्शनमदेन विहलो भूत्वा विकशितनेत्री हीहोमुखो दृएं दृई कम्पित-सवा
पुलकितेनि रन्तर-निःसरत्यवाह-वाह-सलिल-स्तिमित-वक्ष स्थ ना वसनादिकं विक्षिप्य ऊईबाहुर्तितुं प्रवत्तः सः। ततस्तं वथाविधं प्रेक्ष्य भगवान् अवञ्चयन् श्रीवासं भणितवान् ।
For Private And Personal Use Only