________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाङ्के भक्तिवैराग्ययोरभिनयः । भणिदं णिदंशणंव्व कुणन्तेण पडिहासरसन्म (१)। भगवन् अपूर्व एवायं तव मदस्य महिमा यतोऽयमद्य मद्यघटघटमानासक्तिरपि न धियं जहाति। हा, तिलमात्रभवद्दनेिनाऽनेनाऽनेना जातोऽजा-तोद-रहितो हिता भवन्नतिममाद। विरा। ततस्ततः।
भक्तिः। तदो तदोपहुदि भगवदो णाम-मेत्तसरण सब्वपरिअरं उच्झिय धूप्रवेसो भुवित्र णच्चन्तो गाअन्तो जवणाचारिएहिं ताडिज्जन्तावि भअवदो णमसङ्कीत्तणं कुणन्तोज्जेव वदि। केणवि पुच्छिदो। उण विश्शंभरोज्जेव ईशरो णावरो कोवित्ति भणेदि। सत्रलेहिं भाअवदेहिं विचिद-देहजात्तो सिद्धो विश्र भवित्र विचरेदि (२)। विरा। देवि कीशरूपमनेन दृष्टम्।
भक्तिः। विराअ आणन्दोज्जेव भअवदो रूअं। जेण रूरण महज्जेव आणन्दो होइ । तंज्जेव तस्म रूअंत्ति इदरेदरस
(१) ततस्तेनापि भणितं निर्दनिमिव कुर्खता परिहासरसस्य । (२) सतः वतःप्रति भगवतो नाममात्रसरणः सर्वपरिकरं त्यका अवधूतवेशो भूत्वा त्यन् गायन यवनाचार्येण तायमानोयि भगवतो नामसकीनं कुर्वन्नेव वर्तते। केनापि एषः। पुनर्विश्वम्भर एव ईश्वरो नापरः कोयोति वदति । सकभीगवतैर्विहितदेहयात्रः सिद्ध हव भूत्वा विचरति ।
For Private And Personal Use Only