________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
चैतन्यचन्द्रोदयख अपिच। दुर्गं बध्नाति वंशेर्दृढतरविपुलैमाधवा यन्निशायां
तत्यातचूर्णभावं व्रजति जनघटाघट्टनेन क्रमेण । सप्ताहान्येवमेव व्यजनि जनिमतां दर्शनौत्कण्यभाजा
सङ्कट्टो यत्र देवः स्वयममरधुनों स्नातुमीशोऽपि नेशः। एवं सप्तदिनानि तत्र स्थित्वा पुनस्तटवर्तीनैव चलितवान् ।
स यत्र यत्रोपससार देवो वृत्तान्ततः प्राक् तत एव लोकाः । ततस्ततो भूरपि भूरिभुना
विशिष्य विस्मापयते फणीन्द्रम् ॥ श्रुतच्च गौडेश्वरस्य राजधान्याः पारे गङ्गं चलतो भगवतः पश्चादुभयोः पार्श्वयो चलन्ती लोकघटामालोक्य गोडेश्वरो गङ्गातटघटमानोपकारिकामारूढो विस्मितः किमिदमिति यदा पृष्टवान् तदा केशववसुनाम्ना तदमात्येन कथितम्। प्रदरत्राण श्रीकृष्णचैतन्यो नाम कोऽपि महापुरुषः पुरुषोत्तमान्मथुरा प्रयाति तद्दिदृक्षया अमी लोकाः सच्चरन्ति इति। ततस्तेनाप्युक्तम्। अयमोश्वरो भवति यस्यैवंविधं लोकाकर्षणमिति । अतः परञ्च श्रुतम्। ततः कियहरं गत्वा पुनः प्रत्यावृत्तो न तेन पथा मथुरां गमिष्यति अपि तु पुरुषोत्तममागल्य वनपथेनैवेति न जानीमः सत्यमसत्यम्बति । नेपथ्ये। सत्यं भोः सत्यम् ।
थागतश्च सहसा स एकको नील पो लतिलकं विलोक्य च ।
For Private And Personal Use Only