________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
नवमाङ्के राजपुरुषयोरभिनयः ।
कुलदीपावलिभिः सुरचनाविशेषेण शिवानन्दवाटीपर्य्यन्तमभिमण्डितं वत्मीरूढः स्मितसुमधुरवदनो जगदानन्दकृतमिति मन्यमानो वामे वासुदेववाटीपथमपि तथाविधमालोक्य किमितोऽग्रे गन्तव्यं किमिति इति सन्दिहाना वासुदेवेनोचे । भगवन्नग्रतः शिवानन्दवाटीमेवालङ्कर्व्विति तथा कुर्व्वीणो जगदानन्देन धारितचरणाम्बुजस्तदीयभगवद्गचं प्रविष्टः । अन न्तरं तच्चरणोदकं गृचपट लोपरि किञ्चिद्दिकीर्य्य कियदन्तःपरे परिजनेभ्यो जगदानन्देनैव दत्तम्। अनन्तरं मुत्तं स्थित्वा वासुदेव वाटीमागत्य क्षणमवस्थाय पुनस्तर णिमारुह्य चलितवति भगवति चरण जलग्रहणार्थमाकण्ठमग्नानां जनानां asari जातं तदवलोक्य भगवतस्तथा करुणा जाता यथा सर्वैरेव चरणजलं प्राप्तमासीत् । ततस्तटवर्त्मनैव सर्व्वलोकाचलिता न केऽपि निववृतिरे ।
E 2
Acharya Shri Kailassagarsuri Gyanmandir
राजा । ततस्ततः ।
पुरु । ततोऽद्वैतवाटीमभ्येत्य हरिदासेनाभिवन्दितस्तथैव तरणिवर्त्मना नवद्वीपस्य पारे कुलियानामग्रामे माधवदासवाट्यामुत्तीर्णवान्। नवदीप लोकानुग्रहहेतोः सप्त दिनानि तत्र स्थितवान् । तत्र च नवद्दीपात् पारगमने ।
य आतरः काकिणिकैकमात्र आसीत् प्रतिव्यक्ति स तु क्रमेण । istrator नौ सोऽभूत् कार्षापणानामधिकाधिकोऽपि ॥
For Private And Personal Use Only
२१६