________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टतीयाने प्रेममैत्र्याद्यभिनयः ।
८५
अचिव्वो । ता अज्जिए एहि घरं गच्छम्ह (१) । इति
गन्तुमिच्छति ।
कृष्णः । पन्थानमाक्रम्य । अयि चतुरम्मन्ये क्क यासि । राधा । साबद्दिव्यामर्थम् । मूलंज्जेव दिलं किं तस्म दाणं मग्गसि (२) ।
कृष्णः। सहासामर्घम् । किं मूलं दत्तमस्ति । मूलन्त्वेतदेव
श्रूयताम् ।
एतत्स्वर्णसरोरुहं तदुपरि श्रीनीलरत्नोत्पले तत्पश्चात् कुरुविन्दकन्दलपुटे तत्राऽपि मुक्तावली । सव्वं दृश्यत एव किन्तु निम्टता या हेमकुम्भदयी किं वान्यन्नयसेऽनयेति तदिदं वाले विचार्य्यं मम || राधा । को तुमं विचारा । ण हि अविचारेण विचारो कादुं सक्कीदि (३) ।
1
जर । दयोर्मध्यमध्यास्य संस्कृतेन । अरे यशोदा - मातमी तर लो भव लोभ-वता हृदयेन कथमाचरसि दुर्विनीतत्वम् । तत्त्वं कथा | यदि निराकुल- कुलबधूपद्रव-द्रवकथा क्रियते तदा न तेन ते भद्रं भविष्यति ।
ललि | सक्रोधमुपसृत्य संस्कृतेन ।
१ ललिते अनेन स्पृष्टानि एतानि कथं देवस्य दातव्यानि । तस्मात् मुच्च मुञ्च । ग्टहं गत्वा अन्योपकरणमानीय देवोऽर्चितव्यः । तस्मात् या रहि गृहं गच्छाम ।
I
२ मूलमेव दत्तं किन्तस्य दानं याचसे ।
३ कस्त्वं विचारस्य । नहि व्यविचारेण विचारः कर्त्तुं शक्यते ।
For Private And Personal Use Only