________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्थ जर। अरे फणिहारो इमं वडुअं दंसेध (१) । कुसु। अज्जिए कालिअ-मद्दण-सहअरस्म मे कुदो फणिहारदो भवे। ता एदाणं करं दाउण गच्छध (२) ।
सख्यः । होदु । अम्हे देअ-पूअं कदुअ घरं गच्छम्ह । तदा तुह वमो तत्य जइ गच्छदि तदा जं सक्कीअदि तंज्जेव दादव्वं (३)।
कुसु । अरे दासोए धीदाओ अप्पणो अहिबार-पदेसं मुच्चित्र तुम्ह घरं गदअ मग्गिस्मदि मे वअस्मा। ता चिट्ठध चिट्ठध (४)। इति पूजोपकरणान्यादातुमिच्छति।
ललि । अत्र गोवरात्र-णन्देण देव-द्दव्वाणि एदाणि एव्वं अपवित्ताणि कादंण जुज्जीअन्ति (५)।
राधा। ललिदे इमिणा फसिदाणि एदाणि कधं देवत्स दादव्वाणि । ता मुच्च मुच्च। घरं गदुअ अमोवअरणं आणि
१ घरे फणिहार इमं वटुकं दंगेत। २ चार्य कालोय-मर्दन-सहचरस्य मे कुतः फणि हारतो भयम् । तस्मादेतेषां करं दत्त्वा गच्छत ।
३ भवतु। वयं देव-पूजां कृत्वा ग्रहं यामः । ततस्तव वयस्य स्तत्र यदि गच्छति तदा यच्छ क्यते तदेव दातव्यम् ।
४ घरे दास्यो या आत्मनः अधिकार-प्रदेशं त्यक्त्वा तव एहं गत्वा याचियति मे वयस्यः । तस्मात्तिष्ठत तिष्ठत।
५ अत्र गोपराज-नन्दनेन देव-द्रव्याणि रतानि एवम् अपवित्राणि कर्तुं न युज्यते ।
For Private And Personal Use Only