SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हतीयाने प्रेममैयाद्यभिनयः। जर। अरे वडुआ एदाणं पई तुह वमोत्ति तुम जाणेसि । चिट्ठ चिट्ठ गाम-मज्भ तुह दंसणं ण लम्भिसं (१)। सख्यः । अरे वााल पसुवई पइदव्वा (२) । कुसु। हन्त भो एत्तिाओ घेणुओ जो पालेदि सो किं पसुबई ण होइ (३)। सख्यः। एव्वं भणध जन्म एदे अम्हे पसुओ सो किं पशुवई ण होइ (४)। सुब। भवतु वयं सर्व एव पशवः। तेन भवन्मते अयमेव पशुपतिस्तदाऽयमच॑ताम्। किच्च पुटिकाभिः कृत्वा किं नीयते तदर्शयित्वा सुखं गम्यतां किमनेन शुष्ककलहेन । राधि। भो सहीओ दंसेध (५)। सख्यस्त था कुर्वन्ति । कुसु। विलोक्य । अअं मिअमओ एदं कुङ्कम एदं कालागुरुअं एदं चन्दनं अअंकप्परो अमोत्ताहारो सिप्प-कोसलेण फणिहारोव्व किदो (६)। १ घरे वटुक एतासां पतिस्तव वयस्य इति त्वं जानासि । तिष्ठ तिष्ठ ग्राम-मध्ये तव दर्शनं न लप्ये । २ घरे वाचाल पशुपतिः पूजितव्यः । ३ हन्त भो एतावतीर्धेनून् यः पालयति स किं पशुपतिनं भवति । 8 एवं भणत । यस्य रता वयं पशवः । स किं पशुपतिनं भवति । ५ भोः सख्यो दायत । ६ अयं गमद एतत्कुसुममेतत्कालागुरुकमेतच्चन्दनमयं कर्पूरः अयं मुक्ताहारः शिल्पकौशलेन फणिहार व कृतः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy